Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 15:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 इदानीं मयोक्तोपदेशेन यूयं परिष्कृताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ইদানীং মযোক্তোপদেশেন যূযং পৰিষ্কৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ইদানীং মযোক্তোপদেশেন যূযং পরিষ্কৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဣဒါနီံ မယောက္တောပဒေၑေန ယူယံ ပရိၐ္ကၖတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 idAnIM mayOktOpadEzEna yUyaM pariSkRtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ઇદાનીં મયોક્તોપદેશેન યૂયં પરિષ્કૃતાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:3
6 अन्तरसन्दर्भाः  

ततो यीशुरवदद् यो जनो धौतस्तस्य सर्व्वाङ्गपरिष्कृतत्वात् पादौ विनान्याङ्गस्य प्रक्षालनापेक्षा नास्ति। यूयं परिष्कृता इति सत्यं किन्तु न सर्व्वे,


मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।


तव सत्यकथया तान् पवित्रीकुरु तव वाक्यमेव सत्यं।


तेषां हितार्थं यथाहं स्वं पवित्रीकरोमि तथा सत्यकथया तेपि पवित्रीभवन्तु।


स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्


यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्