Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 14:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততো যীশুঃ প্ৰত্যাৱাদীৎ, হে ফিলিপ যুষ্মাভিঃ সাৰ্দ্ধম্ এতাৱদ্দিনানি স্থিতমপি মাং কিং ন প্ৰত্যভিজানাসি? যো জনো মাম্ অপশ্যৎ স পিতৰমপ্যপশ্যৎ তৰ্হি পিতৰম্ অস্মান্ দৰ্শযেতি কথাং কথং কথযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততো যীশুঃ প্রত্যাৱাদীৎ, হে ফিলিপ যুষ্মাভিঃ সার্দ্ধম্ এতাৱদ্দিনানি স্থিতমপি মাং কিং ন প্রত্যভিজানাসি? যো জনো মাম্ অপশ্যৎ স পিতরমপ্যপশ্যৎ তর্হি পিতরম্ অস্মান্ দর্শযেতি কথাং কথং কথযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတော ယီၑုး ပြတျာဝါဒီတ်, ဟေ ဖိလိပ ယုၐ္မာဘိး သာရ္ဒ္ဓမ် ဧတာဝဒ္ဒိနာနိ သ္ထိတမပိ မာံ ကိံ န ပြတျဘိဇာနာသိ? ယော ဇနော မာမ် အပၑျတ် သ ပိတရမပျပၑျတ် တရှိ ပိတရမ် အသ္မာန် ဒရ္ၑယေတိ ကထာံ ကထံ ကထယသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatO yIzuH pratyAvAdIt, hE philipa yuSmAbhiH sArddham EtAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yO janO mAm apazyat sa pitaramapyapazyat tarhi pitaram asmAn darzayEti kathAM kathaM kathayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતો યીશુઃ પ્રત્યાવાદીત્, હે ફિલિપ યુષ્માભિઃ સાર્દ્ધમ્ એતાવદ્દિનાનિ સ્થિતમપિ માં કિં ન પ્રત્યભિજાનાસિ? યો જનો મામ્ અપશ્યત્ સ પિતરમપ્યપશ્યત્ તર્હિ પિતરમ્ અસ્માન્ દર્શયેતિ કથાં કથં કથયસિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tato yIzuH pratyAvAdIt, he philipa yuSmAbhiH sArddham etAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yo jano mAm apazyat sa pitaramapyapazyat tarhi pitaram asmAn darzayeti kathAM kathaM kathayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:9
16 अन्तरसन्दर्भाः  

तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।


रे रे कपटिन आकाशस्य भूम्याश्च लक्षणं बोद्धुं शक्नुथ,


स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।


अहं पिता च द्वयोरेकत्वम्।


यो जनो मां पश्यति स मत्प्रेरकमपि पश्यति।


पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा ज्ञास्यथ।


यदि माम् अज्ञास्यत तर्हि मम पितरमप्यज्ञास्यत किन्त्वधुनातस्तं जानीथ पश्यथ च।


तदा तेऽपृच्छन् तव तातः कुत्र? ततो यीशुः प्रत्यवादीद् यूयं मां न जानीथ मत्पितरञ्च न जानीथ यदि माम् अक्षास्यत तर्हि मम तातमप्यक्षास्यत।


मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?


स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत,


स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।


स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।


अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्