Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা ঈষ্কৰিযোতীযাদ্ অন্যো যিহূদাস্তমৱদৎ, হে প্ৰভো ভৱান্ জগতো লোকানাং সন্নিধৌ প্ৰকাশিতো ন ভূৎৱাস্মাকং সন্নিধৌ কুতঃ প্ৰকাশিতো ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা ঈষ্করিযোতীযাদ্ অন্যো যিহূদাস্তমৱদৎ, হে প্রভো ভৱান্ জগতো লোকানাং সন্নিধৌ প্রকাশিতো ন ভূৎৱাস্মাকং সন্নিধৌ কুতঃ প্রকাশিতো ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ဤၐ္ကရိယောတီယာဒ် အနျော ယိဟူဒါသ္တမဝဒတ်, ဟေ ပြဘော ဘဝါန် ဇဂတော လောကာနာံ သန္နိဓော် ပြကာၑိတော န ဘူတွာသ္မာကံ သန္နိဓော် ကုတး ပြကာၑိတော ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA ISkariyOtIyAd anyO yihUdAstamavadat, hE prabhO bhavAn jagatO lOkAnAM sannidhau prakAzitO na bhUtvAsmAkaM sannidhau kutaH prakAzitO bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તદા ઈષ્કરિયોતીયાદ્ અન્યો યિહૂદાસ્તમવદત્, હે પ્રભો ભવાન્ જગતો લોકાનાં સન્નિધૌ પ્રકાશિતો ન ભૂત્વાસ્માકં સન્નિધૌ કુતઃ પ્રકાશિતો ભવિષ્યતિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:22
12 अन्तरसन्दर्भाः  

तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,


मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।


च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।


ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?


तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति?


तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?


तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?


तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?


नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।


यीशुख्रीष्टस्य दासो याकूबो भ्राता यिहूदास्तातेनेश्वरेण पवित्रीकृतान् यीशुख्रीष्टेन रक्षितांश्चाहूतान् लोकान् प्रति पत्रं लिखति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्