Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 ततो यीशुः प्रत्युक्तवान् मन्निमित्तं किं प्राणान् दातुं शक्नोषि? त्वामहं यथार्थं वदामि, कुक्कुटरवणात् पूर्व्वं त्वं त्रि र्माम् अपह्नोष्यसे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ততো যীশুঃ প্ৰত্যুক্তৱান্ মন্নিমিত্তং কিং প্ৰাণান্ দাতুং শক্নোষি? ৎৱামহং যথাৰ্থং ৱদামি, কুক্কুটৰৱণাৎ পূৰ্ৱ্ৱং ৎৱং ত্ৰি ৰ্মাম্ অপহ্নোষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ততো যীশুঃ প্রত্যুক্তৱান্ মন্নিমিত্তং কিং প্রাণান্ দাতুং শক্নোষি? ৎৱামহং যথার্থং ৱদামি, কুক্কুটরৱণাৎ পূর্ৱ্ৱং ৎৱং ত্রি র্মাম্ অপহ্নোষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တတော ယီၑုး ပြတျုက္တဝါန် မန္နိမိတ္တံ ကိံ ပြာဏာန် ဒါတုံ ၑက္နောၐိ? တွာမဟံ ယထာရ္ထံ ဝဒါမိ, ကုက္ကုဋရဝဏာတ် ပူရွွံ တွံ တြိ ရ္မာမ် အပဟ္နောၐျသေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tatO yIzuH pratyuktavAn mannimittaM kiM prANAn dAtuM zaknOSi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnOSyasE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 તતો યીશુઃ પ્રત્યુક્તવાન્ મન્નિમિત્તં કિં પ્રાણાન્ દાતું શક્નોષિ? ત્વામહં યથાર્થં વદામિ, કુક્કુટરવણાત્ પૂર્વ્વં ત્વં ત્રિ ર્મામ્ અપહ્નોષ્યસે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:38
16 अन्तरसन्दर्भाः  

ततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्नाङ्गीकरिष्यसि।


ततो यीशुरुक्तावान् अहं तुभ्यं तथ्यं कथयामि, क्षणादायामद्य कुक्कुटस्य द्वितीयवाररवणात् पूर्व्वं त्वं वारत्रयं मामपह्नोष्यसे।


तदा सोवदत्, हे प्रभोहं त्वया सार्द्धं कारां मृतिञ्च यातुं मज्जितोस्मि।


ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे।


ततो यीशुः प्रत्यवादीद् इदानीं किं यूयं विश्वसिथ?


पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।


त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं।


अतएव यः कश्चिद् सुस्थिरंमन्यः स यन्न पतेत् तत्र सावधानो भवतु।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्