Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 हे वत्सा अहं युष्माभिः सार्द्धं किञ्चित्कालमात्रम् आसे, ततः परं मां मृगयिष्यध्वे किन्त्वहं यत्स्थानं यामि तत्स्थानं यूयं गन्तुं न शक्ष्यथ, यामिमां कथां यिहूदीयेभ्यः कथितवान् तथाधुना युष्मभ्यमपि कथयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 হে ৱৎসা অহং যুষ্মাভিঃ সাৰ্দ্ধং কিঞ্চিৎকালমাত্ৰম্ আসে, ততঃ পৰং মাং মৃগযিষ্যধ্ৱে কিন্ত্ৱহং যৎস্থানং যামি তৎস্থানং যূযং গন্তুং ন শক্ষ্যথ, যামিমাং কথাং যিহূদীযেভ্যঃ কথিতৱান্ তথাধুনা যুষ্মভ্যমপি কথযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 হে ৱৎসা অহং যুষ্মাভিঃ সার্দ্ধং কিঞ্চিৎকালমাত্রম্ আসে, ততঃ পরং মাং মৃগযিষ্যধ্ৱে কিন্ত্ৱহং যৎস্থানং যামি তৎস্থানং যূযং গন্তুং ন শক্ষ্যথ, যামিমাং কথাং যিহূদীযেভ্যঃ কথিতৱান্ তথাধুনা যুষ্মভ্যমপি কথযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဟေ ဝတ္သာ အဟံ ယုၐ္မာဘိး သာရ္ဒ္ဓံ ကိဉ္စိတ္ကာလမာတြမ် အာသေ, တတး ပရံ မာံ မၖဂယိၐျဓွေ ကိန္တွဟံ ယတ္သ္ထာနံ ယာမိ တတ္သ္ထာနံ ယူယံ ဂန္တုံ န ၑက္ၐျထ, ယာမိမာံ ကထာံ ယိဟူဒီယေဘျး ကထိတဝါန် တထာဓုနာ ယုၐ္မဘျမပိ ကထယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 હે વત્સા અહં યુષ્માભિઃ સાર્દ્ધં કિઞ્ચિત્કાલમાત્રમ્ આસે, તતઃ પરં માં મૃગયિષ્યધ્વે કિન્ત્વહં યત્સ્થાનં યામિ તત્સ્થાનં યૂયં ગન્તું ન શક્ષ્યથ, યામિમાં કથાં યિહૂદીયેભ્યઃ કથિતવાન્ તથાધુના યુષ્મભ્યમપિ કથયામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:33
13 अन्तरसन्दर्भाः  

शिमोनपितरः पृष्ठवान् हे प्रभो भवान् कुत्र यास्यति? ततो यीशुः प्रत्यवदत्, अहं यत्स्थानं यामि तत्स्थानं साम्प्रतं मम पश्चाद् गन्तुं न शक्नोषि किन्तु पश्चाद् गमिष्यसि।


कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।


मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।


नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति?


हे मम बालकाः, युष्मदन्त र्यावत् ख्रीष्टो मूर्तिमान् न भवति तावद् युष्मत्कारणात् पुनः प्रसववेदनेव मम वेदना जायते।


हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।


हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।


हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्