Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 अहं युष्मानतीव यथार्थं वदामि, मया प्रेरितं जनं यो गृह्लाति स मामेव गृह्लाति यश्च मां गृह्लाति स मत्प्रेरकं गृह्लाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অহং যুষ্মানতীৱ যথাৰ্থং ৱদামি, মযা প্ৰেৰিতং জনং যো গৃহ্লাতি স মামেৱ গৃহ্লাতি যশ্চ মাং গৃহ্লাতি স মৎপ্ৰেৰকং গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অহং যুষ্মানতীৱ যথার্থং ৱদামি, মযা প্রেরিতং জনং যো গৃহ্লাতি স মামেৱ গৃহ্লাতি যশ্চ মাং গৃহ্লাতি স মৎপ্রেরকং গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အဟံ ယုၐ္မာနတီဝ ယထာရ္ထံ ဝဒါမိ, မယာ ပြေရိတံ ဇနံ ယော ဂၖဟ္လာတိ သ မာမေဝ ဂၖဟ္လာတိ ယၑ္စ မာံ ဂၖဟ္လာတိ သ မတ္ပြေရကံ ဂၖဟ္လာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ahaM yuSmAnatIva yathArthaM vadAmi, mayA prEritaM janaM yO gRhlAti sa mAmEva gRhlAti yazca mAM gRhlAti sa matprErakaM gRhlAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અહં યુષ્માનતીવ યથાર્થં વદામિ, મયા પ્રેરિતં જનં યો ગૃહ્લાતિ સ મામેવ ગૃહ્લાતિ યશ્ચ માં ગૃહ્લાતિ સ મત્પ્રેરકં ગૃહ્લાતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:20
9 अन्तरसन्दर्भाः  

तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।


यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।


यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।


यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।


तदानीं मम परीक्षकं शारीरक्लेशं दृष्ट्वा यूयं माम् अवज्ञाय ऋतीयितवन्तस्तन्नहि किन्त्वीश्वरस्य दूतमिव साक्षात् ख्रीष्ट यीशुमिव वा मां गृहीतवन्तः।


अतो यूयं प्रभुं यीशुख्रीष्टं यादृग् गृहीतवन्तस्तादृक् तम् अनुचरत।


अतो हेतो र्यः कश्चिद् वाक्यमेतन्न गृह्लाति स मनुष्यम् अवजानातीति नहि येन स्वकीयात्मा युष्मदन्तरे समर्पितस्तम् ईश्वरम् एवावजानाति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्