Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 13:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अहं युष्मान् प्रति यथा व्यवाहरं युष्मान् तथा व्यवहर्त्तुम् एकं पन्थानं दर्शितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অহং যুষ্মান্ প্ৰতি যথা ৱ্যৱাহৰং যুষ্মান্ তথা ৱ্যৱহৰ্ত্তুম্ একং পন্থানং দৰ্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অহং যুষ্মান্ প্রতি যথা ৱ্যৱাহরং যুষ্মান্ তথা ৱ্যৱহর্ত্তুম্ একং পন্থানং দর্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အဟံ ယုၐ္မာန် ပြတိ ယထာ ဝျဝါဟရံ ယုၐ္မာန် တထာ ဝျဝဟရ္တ္တုမ် ဧကံ ပန္ထာနံ ဒရ္ၑိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum EkaM panthAnaM darzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અહં યુષ્માન્ પ્રતિ યથા વ્યવાહરં યુષ્માન્ તથા વ્યવહર્ત્તુમ્ એકં પન્થાનં દર્શિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum ekaM panthAnaM darzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:15
7 अन्तरसन्दर्भाः  

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।


सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;


ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।


तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।


अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।


अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्