Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 ततो यीशुरवदद् यो जनो धौतस्तस्य सर्व्वाङ्गपरिष्कृतत्वात् पादौ विनान्याङ्गस्य प्रक्षालनापेक्षा नास्ति। यूयं परिष्कृता इति सत्यं किन्तु न सर्व्वे,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততো যীশুৰৱদদ্ যো জনো ধৌতস্তস্য সৰ্ৱ্ৱাঙ্গপৰিষ্কৃতৎৱাৎ পাদৌ ৱিনান্যাঙ্গস্য প্ৰক্ষালনাপেক্ষা নাস্তি| যূযং পৰিষ্কৃতা ইতি সত্যং কিন্তু ন সৰ্ৱ্ৱে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততো যীশুরৱদদ্ যো জনো ধৌতস্তস্য সর্ৱ্ৱাঙ্গপরিষ্কৃতৎৱাৎ পাদৌ ৱিনান্যাঙ্গস্য প্রক্ষালনাপেক্ষা নাস্তি| যূযং পরিষ্কৃতা ইতি সত্যং কিন্তু ন সর্ৱ্ৱে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတော ယီၑုရဝဒဒ် ယော ဇနော ဓော်တသ္တသျ သရွွာင်္ဂပရိၐ္ကၖတတွာတ် ပါဒေါ် ဝိနာနျာင်္ဂသျ ပြက္ၐာလနာပေက္ၐာ နာသ္တိ၊ ယူယံ ပရိၐ္ကၖတာ ဣတိ သတျံ ကိန္တု န သရွွေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tatO yIzuravadad yO janO dhautastasya sarvvAggapariSkRtatvAt pAdau vinAnyAggasya prakSAlanApEkSA nAsti| yUyaM pariSkRtA iti satyaM kintu na sarvvE,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તતો યીશુરવદદ્ યો જનો ધૌતસ્તસ્ય સર્વ્વાઙ્ગપરિષ્કૃતત્વાત્ પાદૌ વિનાન્યાઙ્ગસ્ય પ્રક્ષાલનાપેક્ષા નાસ્તિ| યૂયં પરિષ્કૃતા ઇતિ સત્યં કિન્તુ ન સર્વ્વે,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:10
23 अन्तरसन्दर्भाः  

वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।


सर्व्वेषु युष्मासु कथामिमां कथयामि इति न, ये मम मनोनीतास्तानहं जानामि, किन्तु मम भक्ष्याणि यो भुङ्क्ते मत्प्राणप्रातिकूल्यतः। उत्थापयति पादस्य मूलं स एष मानवः।यदेतद् धर्म्मपुस्तकस्य वचनं तदनुसारेणावश्यं घटिष्यते।


तदा शिमोन्पितरः कथितवान् हे प्रभो तर्हि केवलपादौ न, मम हस्तौ शिरश्च प्रक्षालयतु।


इदानीं मयोक्तोपदेशेन यूयं परिष्कृताः।


केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।


यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।


अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।


शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।


केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।


यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्