Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অতএৱ যাৱৎকালং যুষ্মাকং নিকটে জ্যোতিৰাস্তে তাৱৎকালং জ্যোতীৰূপসন্তানা ভৱিতুং জ্যোতিষি ৱিশ্ৱসিত; ইমাং কথাং কথযিৎৱা যীশুঃ প্ৰস্থায তেভ্যঃ স্ৱং গুপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অতএৱ যাৱৎকালং যুষ্মাকং নিকটে জ্যোতিরাস্তে তাৱৎকালং জ্যোতীরূপসন্তানা ভৱিতুং জ্যোতিষি ৱিশ্ৱসিত; ইমাং কথাং কথযিৎৱা যীশুঃ প্রস্থায তেভ্যঃ স্ৱং গুপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အတဧဝ ယာဝတ္ကာလံ ယုၐ္မာကံ နိကဋေ ဇျောတိရာသ္တေ တာဝတ္ကာလံ ဇျောတီရူပသန္တာနာ ဘဝိတုံ ဇျောတိၐိ ဝိၑွသိတ; ဣမာံ ကထာံ ကထယိတွာ ယီၑုး ပြသ္ထာယ တေဘျး သွံ ဂုပ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 ataEva yAvatkAlaM yuSmAkaM nikaTE jyOtirAstE tAvatkAlaM jyOtIrUpasantAnA bhavituM jyOtiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tEbhyaH svaM guptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 અતએવ યાવત્કાલં યુષ્માકં નિકટે જ્યોતિરાસ્તે તાવત્કાલં જ્યોતીરૂપસન્તાના ભવિતું જ્યોતિષિ વિશ્વસિત; ઇમાં કથાં કથયિત્વા યીશુઃ પ્રસ્થાય તેભ્યઃ સ્વં ગુપ્તવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:36
17 अन्तरसन्दर्भाः  

ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।


यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।


तेनैव प्रभुस्तमयथार्थकृतम् अधीशं तद्बुद्धिनैपुण्यात् प्रशशंस; इत्थं दीप्तिरूपसन्तानेभ्य एतत्संसारस्य सन्ताना वर्त्तमानकालेऽधिकबुद्धिमन्तो भवन्ति।


तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,


अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।


यद्यपि यीशुस्तेषां समक्षम् एतावदाश्चर्य्यकर्म्माणि कृतवान् तथापि ते तस्मिन् न व्यश्वसन्।


यो जनो मां प्रत्येति स यथान्धकारे न तिष्ठति तदर्थम् अहं ज्योतिःस्वरूपो भूत्वा जगत्यस्मिन् अवतीर्णवान्।


किन्तु यः सत्कर्म्म करोति तस्य सर्व्वाणि कर्म्माणीश्वरेण कृतानीति सथा प्रकाशते तदभिप्रायेण स ज्योतिषः सन्निधिम् आयाति।


ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।


तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।


पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।


सर्व्वे यूयं दीप्तेः सन्ताना दिवायाश्च सन्ताना भवथ वयं निशावंशास्तिमिरवंशा वा न भवामः।


किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्