Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা যীশুৰকথাযদ্ যুষ্মাভিঃ সাৰ্দ্ধম্ অল্পদিনানি জ্যোতিৰাস্তে, যথা যুষ্মান্ অন্ধকাৰো নাচ্ছাদযতি তদৰ্থং যাৱৎকালং যুষ্মাভিঃ সাৰ্দ্ধং জ্যোতিস্তিষ্ঠতি তাৱৎকালং গচ্ছত; যো জনোঽন্ধকাৰে গচ্ছতি স কুত্ৰ যাতীতি ন জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা যীশুরকথাযদ্ যুষ্মাভিঃ সার্দ্ধম্ অল্পদিনানি জ্যোতিরাস্তে, যথা যুষ্মান্ অন্ধকারো নাচ্ছাদযতি তদর্থং যাৱৎকালং যুষ্মাভিঃ সার্দ্ধং জ্যোতিস্তিষ্ঠতি তাৱৎকালং গচ্ছত; যো জনোঽন্ধকারে গচ্ছতি স কুত্র যাতীতি ন জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ ယီၑုရကထာယဒ် ယုၐ္မာဘိး သာရ္ဒ္ဓမ် အလ္ပဒိနာနိ ဇျောတိရာသ္တေ, ယထာ ယုၐ္မာန် အန္ဓကာရော နာစ္ဆာဒယတိ တဒရ္ထံ ယာဝတ္ကာလံ ယုၐ္မာဘိး သာရ္ဒ္ဓံ ဇျောတိသ္တိၐ္ဌတိ တာဝတ္ကာလံ ဂစ္ဆတ; ယော ဇနော'န္ဓကာရေ ဂစ္ဆတိ သ ကုတြ ယာတီတိ န ဇာနာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તદા યીશુરકથાયદ્ યુષ્માભિઃ સાર્દ્ધમ્ અલ્પદિનાનિ જ્યોતિરાસ્તે, યથા યુષ્માન્ અન્ધકારો નાચ્છાદયતિ તદર્થં યાવત્કાલં યુષ્માભિઃ સાર્દ્ધં જ્યોતિસ્તિષ્ઠતિ તાવત્કાલં ગચ્છત; યો જનોઽન્ધકારે ગચ્છતિ સ કુત્ર યાતીતિ ન જાનાતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:35
27 अन्तरसन्दर्भाः  

नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,


किन्तु रात्रौ गच्छन् स्खलति यतो हेतोस्तत्र दीप्ति र्नास्ति।


यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति।


अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।


यो जनो मां प्रत्येति स यथान्धकारे न तिष्ठति तदर्थम् अहं ज्योतिःस्वरूपो भूत्वा जगत्यस्मिन् अवतीर्णवान्।


कियत्कालात् परं यूयं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि।


ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।


ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।


तेषां मनांसि कठिनीभूतानि यतस्तेषां पठनसमये स पुरातनो नियमस्तेनावरणेनाद्यापि प्रच्छन्नस्तिष्ठति।


अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।


पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्