Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 সাম্প্ৰতং মম প্ৰাণা ৱ্যাকুলা ভৱন্তি, তস্মাদ্ হে পিতৰ এতস্মাৎ সমযান্ মাং ৰক্ষ, ইত্যহং কিং প্ৰাৰ্থযিষ্যে? কিন্ত্ৱহম্ এতৎসমযাৰ্থম্ অৱতীৰ্ণৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 সাম্প্রতং মম প্রাণা ৱ্যাকুলা ভৱন্তি, তস্মাদ্ হে পিতর এতস্মাৎ সমযান্ মাং রক্ষ, ইত্যহং কিং প্রার্থযিষ্যে? কিন্ত্ৱহম্ এতৎসমযার্থম্ অৱতীর্ণৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သာမ္ပြတံ မမ ပြာဏာ ဝျာကုလာ ဘဝန္တိ, တသ္မာဒ် ဟေ ပိတရ ဧတသ္မာတ် သမယာန် မာံ ရက္ၐ, ဣတျဟံ ကိံ ပြာရ္ထယိၐျေ? ကိန္တွဟမ် ဧတတ္သမယာရ္ထမ် အဝတီရ္ဏဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 સામ્પ્રતં મમ પ્રાણા વ્યાકુલા ભવન્તિ, તસ્માદ્ હે પિતર એતસ્માત્ સમયાન્ માં રક્ષ, ઇત્યહં કિં પ્રાર્થયિષ્યે? કિન્ત્વહમ્ એતત્સમયાર્થમ્ અવતીર્ણવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:27
24 अन्तरसन्दर्भाः  

एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।


हे पितः, इत्थं भवेत् यत इदं त्वदृष्टावुत्तमं।


स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।


ततः शिष्यानुपागत्य गदितवान्, साम्प्रतं शयानाः किं विश्राम्यथ? पश्यत, समय उपास्थात्, मनुजसुतः पापिनां करेषु समर्प्यते।


पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।


यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।


तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।


तदा यीशुः प्रत्युदितवान् मानवसुतस्य महिमप्राप्तिसमय उपस्थितः।


एतां कथां कथयित्वा यीशु र्दुःखी सन् प्रमाणं दत्त्वा कथितवान् अहं युष्मानतियथार्थं वदामि युष्माकम् एको जनो मां परकरेषु समर्पयिष्यति।


तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।


पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।


तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्


स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्