Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:48 - सत्यवेदः। Sanskrit NT in Devanagari

48 यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 যদীদৃশং কৰ্ম্ম কৰ্ত্তুং ন ৱাৰযামস্তৰ্হি সৰ্ৱ্ৱে লোকাস্তস্মিন্ ৱিশ্ৱসিষ্যন্তি ৰোমিলোকাশ্চাগত্যাস্মাকম্ অনযা ৰাজধান্যা সাৰ্দ্ধং ৰাজ্যম্ আছেৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 যদীদৃশং কর্ম্ম কর্ত্তুং ন ৱারযামস্তর্হি সর্ৱ্ৱে লোকাস্তস্মিন্ ৱিশ্ৱসিষ্যন্তি রোমিলোকাশ্চাগত্যাস্মাকম্ অনযা রাজধান্যা সার্দ্ধং রাজ্যম্ আছেৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ယဒီဒၖၑံ ကရ္မ္မ ကရ္တ္တုံ န ဝါရယာမသ္တရှိ သရွွေ လောကာသ္တသ္မိန် ဝိၑွသိၐျန္တိ ရောမိလောကာၑ္စာဂတျာသ္မာကမ် အနယာ ရာဇဓာနျာ သာရ္ဒ္ဓံ ရာဇျမ် အာဆေတ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

48 યદીદૃશં કર્મ્મ કર્ત્તું ન વારયામસ્તર્હિ સર્વ્વે લોકાસ્તસ્મિન્ વિશ્વસિષ્યન્તિ રોમિલોકાશ્ચાગત્યાસ્માકમ્ અનયા રાજધાન્યા સાર્દ્ધં રાજ્યમ્ આછેત્સ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:48
19 अन्तरसन्दर्भाः  

अनन्तरं स नृपतिस्तां वार्त्तां श्रुत्वा क्रुध्यन् सैन्यानि प्रहित्य तान् घातकान् हत्वा तेषां नगरं दाहयामास।


तस्माद् यूयं राजमार्गं गत्वा यावतो मनुजान् पश्यत, तावतएव विवाहीयभोज्याय निमन्त्रयत।


अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां)


तदा सर्व्वाः प्रजाः प्रत्यवोचन्, तस्य शोणितपातापराधोऽस्माकम् अस्मत्सन्तानानाञ्चोपरि भवतु।


हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः।


ये कथामात्रं शृण्वन्ति किन्तु पश्चाद् विश्वस्य यथा परित्राणं न प्राप्नुवन्ति तदाशयेन शैतानेत्य हृदयातृ तां कथाम् अपहरति त एव मार्गपार्श्वस्थभूमिस्वरूपाः।


तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,


अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्