Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 ततो यीशुः पुनरन्तर्दीर्घं निश्वस्य श्मशानान्तिकम् अगच्छत्। तत् श्मशानम् एकं गह्वरं तन्मुखे पाषाण एक आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ততো যীশুঃ পুনৰন্তৰ্দীৰ্ঘং নিশ্ৱস্য শ্মশানান্তিকম্ অগচ্ছৎ| তৎ শ্মশানম্ একং গহ্ৱৰং তন্মুখে পাষাণ এক আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ততো যীশুঃ পুনরন্তর্দীর্ঘং নিশ্ৱস্য শ্মশানান্তিকম্ অগচ্ছৎ| তৎ শ্মশানম্ একং গহ্ৱরং তন্মুখে পাষাণ এক আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တတော ယီၑုး ပုနရန္တရ္ဒီရ္ဃံ နိၑွသျ ၑ္မၑာနာန္တိကမ် အဂစ္ဆတ်၊ တတ် ၑ္မၑာနမ် ဧကံ ဂဟွရံ တန္မုခေ ပါၐာဏ ဧက အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tatO yIzuH punarantardIrghaM nizvasya zmazAnAntikam agacchat| tat zmazAnam EkaM gahvaraM tanmukhE pASANa Eka AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 તતો યીશુઃ પુનરન્તર્દીર્ઘં નિશ્વસ્ય શ્મશાનાન્તિકમ્ અગચ્છત્| તત્ શ્મશાનમ્ એકં ગહ્વરં તન્મુખે પાષાણ એક આસીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:38
12 अन्तरसन्दर्भाः  

स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।


ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।


पश्चात् स सूक्ष्मं वासः क्रीत्वा यीशोः कायमवरोह्य तेन वाससा वेष्टायित्वा गिरौ खातश्मशाने स्थापितवान् पाषाणं लोठयित्वा द्वारि निदधे।


तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते।


किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा


यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?


अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्