Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 যিহূদীযাঃ প্ৰত্যৱদন্ প্ৰশস্তকৰ্ম্মহেতো ৰ্ন কিন্তু ৎৱং মানুষঃ স্ৱমীশ্ৱৰম্ উক্ত্ৱেশ্ৱৰং নিন্দসি কাৰণাদস্মাৎ ৎৱাং পাষাণৈৰ্হন্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 যিহূদীযাঃ প্রত্যৱদন্ প্রশস্তকর্ম্মহেতো র্ন কিন্তু ৎৱং মানুষঃ স্ৱমীশ্ৱরম্ উক্ত্ৱেশ্ৱরং নিন্দসি কারণাদস্মাৎ ৎৱাং পাষাণৈর্হন্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ယိဟူဒီယား ပြတျဝဒန် ပြၑသ္တကရ္မ္မဟေတော ရ္န ကိန္တု တွံ မာနုၐး သွမီၑွရမ် ဥက္တွေၑွရံ နိန္ဒသိ ကာရဏာဒသ္မာတ် တွာံ ပါၐာဏဲရှန္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 યિહૂદીયાઃ પ્રત્યવદન્ પ્રશસ્તકર્મ્મહેતો ર્ન કિન્તુ ત્વં માનુષઃ સ્વમીશ્વરમ્ ઉક્ત્વેશ્વરં નિન્દસિ કારણાદસ્માત્ ત્વાં પાષાણૈર્હન્મઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:33
11 अन्तरसन्दर्भाः  

एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।


अहं पिता च द्वयोरेकत्वम्।


यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ?


यिहूदीयाः प्रत्यवदन् अस्माकं या व्यवस्थास्ते तदनुसारेणास्य प्राणहननम् उचितं यतोयं स्वम् ईश्वरस्य पुत्रमवदत्।


ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।


युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।


स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्