Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 5:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 হে ভ্ৰাতৰঃ, যূযং যদ্ দণ্ড্যা ন ভৱেত তদৰ্থং পৰস্পৰং ন গ্লাযত, পশ্যত ৱিচাৰযিতা দ্ৱাৰসমীপে তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 হে ভ্রাতরঃ, যূযং যদ্ দণ্ড্যা ন ভৱেত তদর্থং পরস্পরং ন গ্লাযত, পশ্যত ৱিচারযিতা দ্ৱারসমীপে তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဟေ ဘြာတရး, ယူယံ ယဒ် ဒဏ္ဍျာ န ဘဝေတ တဒရ္ထံ ပရသ္ပရံ န ဂ္လာယတ, ပၑျတ ဝိစာရယိတာ ဒွါရသမီပေ တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 હે ભ્રાતરઃ, યૂયં યદ્ દણ્ડ્યા ન ભવેત તદર્થં પરસ્પરં ન ગ્લાયત, પશ્યત વિચારયિતા દ્વારસમીપે તિષ્ઠતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 he bhrAtaraH, yUyaM yad daNDyA na bhaveta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpe tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:9
21 अन्तरसन्दर्भाः  

तद्वद् एता घटना दृष्ट्वा स समयो द्वार उपास्थाद् इति जानीत।


तद्वद् एता घटना दृष्ट्वा स कालो द्वार्य्युपस्थित इति जानीत।


हेरोदिया तस्मै योहने प्रकुप्य तं हन्तुम् ऐच्छत् किन्तु न शक्ता,


तान् प्रति यान्येतानि जघटिरे तान्यस्माकं निदर्शनानि जगतः शेषयुगे वर्त्तमानानाम् अस्माकं शिक्षार्थं लिखितानि च बभूवुः।


अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।


एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।


यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।


दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि।


हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।


अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?


हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत।


हे भ्रातरः, यूयं प्रभोरागमनं यावद् धैर्य्यमालम्बध्वं। पश्यत कृषिवलो भूमे र्बहुमूल्यं फलं प्रतीक्षमाणो यावत् प्रथमम् अन्तिमञ्च वृष्टिजलं न प्राप्नोति तावद् धैर्य्यम् आलम्बते।


किन्तु यो जीवतां मृतानाञ्च विचारं कर्त्तुम् उद्यतोऽस्ति तस्मै तैरुत्तरं दायिष्यते।


कातरोक्तिं विना परस्परम् आतिथ्यं कृरुत।


पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्