Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 य एलियो वयमिव सुखदुःखभोगी मर्त्त्य आसीत् स प्रार्थनयानावृष्टिं याचितवान् तेन देशे सार्द्धवत्सरत्रयं यावद् वृष्टि र्न बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 য এলিযো ৱযমিৱ সুখদুঃখভোগী মৰ্ত্ত্য আসীৎ স প্ৰাৰ্থনযানাৱৃষ্টিং যাচিতৱান্ তেন দেশে সাৰ্দ্ধৱৎসৰত্ৰযং যাৱদ্ ৱৃষ্টি ৰ্ন বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 য এলিযো ৱযমিৱ সুখদুঃখভোগী মর্ত্ত্য আসীৎ স প্রার্থনযানাৱৃষ্টিং যাচিতৱান্ তেন দেশে সার্দ্ধৱৎসরত্রযং যাৱদ্ ৱৃষ্টি র্ন বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယ ဧလိယော ဝယမိဝ သုခဒုးခဘောဂီ မရ္တ္တျ အာသီတ် သ ပြာရ္ထနယာနာဝၖၐ္ဋိံ ယာစိတဝါန် တေန ဒေၑေ သာရ္ဒ္ဓဝတ္သရတြယံ ယာဝဒ် ဝၖၐ္ဋိ ရ္န ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ya EliyO vayamiva sukhaduHkhabhOgI marttya AsIt sa prArthanayAnAvRSTiM yAcitavAn tEna dEzE sArddhavatsaratrayaM yAvad vRSTi rna babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 ય એલિયો વયમિવ સુખદુઃખભોગી મર્ત્ત્ય આસીત્ સ પ્રાર્થનયાનાવૃષ્ટિં યાચિતવાન્ તેન દેશે સાર્દ્ધવત્સરત્રયં યાવદ્ વૃષ્ટિ ર્ન બભૂવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:17
7 अन्तरसन्दर्भाः  

अपरञ्च यथार्थं वच्मि, एलियस्य जीवनकाले यदा सार्द्धत्रितयवर्षाणि यावत् जलदप्रतिबन्धात् सर्व्वस्मिन् देशे महादुर्भिक्षम् अजनिष्ट तदानीम् इस्रायेलो देशस्य मध्ये बह्व्यो विधवा आसन्,


पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।


हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।


ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?


तयो र्भविष्यद्वाक्यकथनदिनेषु यथा वृष्टि र्न जायते तथा गगनं रोद्धुं तयोः सामर्थ्यम् अस्ति, अपरं तोयानि शोणितरूपाणि कर्त्तुं निजाभिलाषात् मुहुर्मुहुः सर्व्वविधदण्डैः पृथिवीम् आहन्तुञ्च तयोः सामर्थ्यमस्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्