Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 वृषछागानां रुधिरेण गवीभस्मनः प्रक्षेपेण च यद्यशुचिलोकाः शारीरिशुचित्वाय पूयन्ते,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ৱৃষছাগানাং ৰুধিৰেণ গৱীভস্মনঃ প্ৰক্ষেপেণ চ যদ্যশুচিলোকাঃ শাৰীৰিশুচিৎৱায পূযন্তে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ৱৃষছাগানাং রুধিরেণ গৱীভস্মনঃ প্রক্ষেপেণ চ যদ্যশুচিলোকাঃ শারীরিশুচিৎৱায পূযন্তে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဝၖၐဆာဂါနာံ ရုဓိရေဏ ဂဝီဘသ္မနး ပြက္ၐေပေဏ စ ယဒျၑုစိလောကား ၑာရီရိၑုစိတွာယ ပူယန္တေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 vRSachAgAnAM rudhirENa gavIbhasmanaH prakSEpENa ca yadyazucilOkAH zArIrizucitvAya pUyantE,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 વૃષછાગાનાં રુધિરેણ ગવીભસ્મનઃ પ્રક્ષેપેણ ચ યદ્યશુચિલોકાઃ શારીરિશુચિત્વાય પૂયન્તે,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:13
12 अन्तरसन्दर्भाः  

तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।


तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?


यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।


फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे,


यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्