Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं त्वं परमेश्वरं जानीहीतिवाक्येन तेषामेकैको जनः स्वं स्वं समीपवासिनं भ्रातरञ्च पुन र्न शिक्षयिष्यति यत आक्षुद्रात् महान्तं यावत् सर्व्वे मां ज्ञास्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং ৎৱং পৰমেশ্ৱৰং জানীহীতিৱাক্যেন তেষামেকৈকো জনঃ স্ৱং স্ৱং সমীপৱাসিনং ভ্ৰাতৰঞ্চ পুন ৰ্ন শিক্ষযিষ্যতি যত আক্ষুদ্ৰাৎ মহান্তং যাৱৎ সৰ্ৱ্ৱে মাং জ্ঞাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং ৎৱং পরমেশ্ৱরং জানীহীতিৱাক্যেন তেষামেকৈকো জনঃ স্ৱং স্ৱং সমীপৱাসিনং ভ্রাতরঞ্চ পুন র্ন শিক্ষযিষ্যতি যত আক্ষুদ্রাৎ মহান্তং যাৱৎ সর্ৱ্ৱে মাং জ্ঞাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ တွံ ပရမေၑွရံ ဇာနီဟီတိဝါကျေန တေၐာမေကဲကော ဇနး သွံ သွံ သမီပဝါသိနံ ဘြာတရဉ္စ ပုန ရ္န ၑိက္ၐယိၐျတိ ယတ အာက္ၐုဒြာတ် မဟာန္တံ ယာဝတ် သရွွေ မာံ ဇ္ဉာသျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM tvaM paramEzvaraM jAnIhItivAkyEna tESAmEkaikO janaH svaM svaM samIpavAsinaM bhrAtaranjca puna rna zikSayiSyati yata AkSudrAt mahAntaM yAvat sarvvE mAM jnjAsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અપરં ત્વં પરમેશ્વરં જાનીહીતિવાક્યેન તેષામેકૈકો જનઃ સ્વં સ્વં સમીપવાસિનં ભ્રાતરઞ્ચ પુન ર્ન શિક્ષયિષ્યતિ યત આક્ષુદ્રાત્ મહાન્તં યાવત્ સર્વ્વે માં જ્ઞાસ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:11
18 अन्तरसन्दर्भाः  

ते सर्व्व ईश्वरेण शिक्षिता भविष्यन्ति भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते अतो यः कश्चित् पितुः सकाशात् श्रुत्वा शिक्षते स एव मम समीपम् आगमिष्यति।


तस्मात् स मानुष ईश्वरस्य महाशक्तिस्वरूप इत्युक्त्वा बालवृद्धवनिताः सर्व्वे लाकास्तस्मिन् मनांसि न्यदधुः।


अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।


अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्