Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতো যূযং যদ্যপি সমযস্য দীৰ্ঘৎৱাৎ শিক্ষকা ভৱিতুম্ অশক্ষ্যত তথাপীশ্ৱৰস্য ৱাক্যানাং যা প্ৰথমা ৱৰ্ণমালা তামধি শিক্ষাপ্ৰাপ্তি ৰ্যুষ্মাকং পুনৰাৱশ্যকা ভৱতি, তথা কঠিনদ্ৰৱ্যে নহি কিন্তু দুগ্ধে যুষ্মাকং প্ৰযোজনম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতো যূযং যদ্যপি সমযস্য দীর্ঘৎৱাৎ শিক্ষকা ভৱিতুম্ অশক্ষ্যত তথাপীশ্ৱরস্য ৱাক্যানাং যা প্রথমা ৱর্ণমালা তামধি শিক্ষাপ্রাপ্তি র্যুষ্মাকং পুনরাৱশ্যকা ভৱতি, তথা কঠিনদ্রৱ্যে নহি কিন্তু দুগ্ধে যুষ্মাকং প্রযোজনম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတော ယူယံ ယဒျပိ သမယသျ ဒီရ္ဃတွာတ် ၑိက္ၐကာ ဘဝိတုမ် အၑက္ၐျတ တထာပီၑွရသျ ဝါကျာနာံ ယာ ပြထမာ ဝရ္ဏမာလာ တာမဓိ ၑိက္ၐာပြာပ္တိ ရျုၐ္မာကံ ပုနရာဝၑျကာ ဘဝတိ, တထာ ကဌိနဒြဝျေ နဟိ ကိန္တု ဒုဂ္ဓေ ယုၐ္မာကံ ပြယောဇနမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatO yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitum azakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathA kaThinadravyE nahi kintu dugdhE yuSmAkaM prayOjanam AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યતો યૂયં યદ્યપિ સમયસ્ય દીર્ઘત્વાત્ શિક્ષકા ભવિતુમ્ અશક્ષ્યત તથાપીશ્વરસ્ય વાક્યાનાં યા પ્રથમા વર્ણમાલા તામધિ શિક્ષાપ્રાપ્તિ ર્યુષ્માકં પુનરાવશ્યકા ભવતિ, તથા કઠિનદ્રવ્યે નહિ કિન્તુ દુગ્ધે યુષ્માકં પ્રયોજનમ્ આસ્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:12
23 अन्तरसन्दर्भाः  

तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।


तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।


महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।


सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।


तथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि।


हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।


तद्वद् वयमपि बाल्यकाले दासा इव संसारस्याक्षरमालाया अधीना आस्महे।


हे भ्रातरः, शेषे वदामि यूयं प्रभावानन्दत। पुनः पुनरेकस्य वचो लेखनं मम क्लेशदं नहि युष्मदर्थञ्च भ्रमनाशकं भवति।


ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।


हे भ्रातरः, पूर्व्वदिनानि स्मरत यतस्तदानीं यूयं दीप्तिं प्राप्य बहुदुर्गतिरूपं संग्रामं सहमाना एकतो निन्दाक्लेशैः कौतुकीकृता अभवत,


तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।


यो दुग्धपायी स शिशुरेवेतिकारणात् धर्म्मवाक्ये तत्परो नास्ति।


वयं मृतिजनककर्म्मभ्यो मनःपरावर्त्तनम् ईश्वरे विश्वासो मज्जनशिक्षणं हस्तार्पणं मृतलोकानाम् उत्थानम्


युष्माभिः परित्राणाय वृद्धिप्राप्त्यर्थं नवजातशिशुभिरिव प्रकृतं वाग्दुग्धं पिपास्यतां।


यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्