Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 तस्मात् स मल्कीषेदकः श्रेणीभुक्तो महायाजक ईश्वरेणाख्यातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাৎ স মল্কীষেদকঃ শ্ৰেণীভুক্তো মহাযাজক ঈশ্ৱৰেণাখ্যাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাৎ স মল্কীষেদকঃ শ্রেণীভুক্তো মহাযাজক ঈশ্ৱরেণাখ্যাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာတ် သ မလ္ကီၐေဒကး ၑြေဏီဘုက္တော မဟာယာဇက ဤၑွရေဏာချာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAt sa malkISEdakaH zrENIbhuktO mahAyAjaka IzvarENAkhyAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તસ્માત્ સ મલ્કીષેદકઃ શ્રેણીભુક્તો મહાયાજક ઈશ્વરેણાખ્યાતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:10
7 अन्तरसन्दर्भाः  

अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।


हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।


तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।


तत्रैवास्माकम् अग्रसरो यीशुः प्रविश्य मल्कीषेदकः श्रेण्यां नित्यस्थायी याजकोऽभवत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्