Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 चरणाधश्च तस्यैव त्वया सर्व्वं वशीकृतं॥" तेन सर्व्वं यस्य वशीकृतं तस्यावशीभूतं किमपि नावशेषितं किन्त्वधुनापि वयं सर्व्वाणि तस्य वशीभूतानि न पश्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 চৰণাধশ্চ তস্যৈৱ ৎৱযা সৰ্ৱ্ৱং ৱশীকৃতং|| " তেন সৰ্ৱ্ৱং যস্য ৱশীকৃতং তস্যাৱশীভূতং কিমপি নাৱশেষিতং কিন্ত্ৱধুনাপি ৱযং সৰ্ৱ্ৱাণি তস্য ৱশীভূতানি ন পশ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 চরণাধশ্চ তস্যৈৱ ৎৱযা সর্ৱ্ৱং ৱশীকৃতং|| " তেন সর্ৱ্ৱং যস্য ৱশীকৃতং তস্যাৱশীভূতং কিমপি নাৱশেষিতং কিন্ত্ৱধুনাপি ৱযং সর্ৱ্ৱাণি তস্য ৱশীভূতানি ন পশ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 စရဏာဓၑ္စ တသျဲဝ တွယာ သရွွံ ဝၑီကၖတံ။ " တေန သရွွံ ယသျ ဝၑီကၖတံ တသျာဝၑီဘူတံ ကိမပိ နာဝၑေၐိတံ ကိန္တွဓုနာပိ ဝယံ သရွွာဏိ တသျ ဝၑီဘူတာနိ န ပၑျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 caraNAdhazca tasyaiva tvayA sarvvaM vazIkRtaM||" tEna sarvvaM yasya vazIkRtaM tasyAvazIbhUtaM kimapi nAvazESitaM kintvadhunApi vayaM sarvvANi tasya vazIbhUtAni na pazyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 ચરણાધશ્ચ તસ્યૈવ ત્વયા સર્વ્વં વશીકૃતં|| " તેન સર્વ્વં યસ્ય વશીકૃતં તસ્યાવશીભૂતં કિમપિ નાવશેષિતં કિન્ત્વધુનાપિ વયં સર્વ્વાણિ તસ્ય વશીભૂતાનિ ન પશ્યામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:8
19 अन्तरसन्दर्भाः  

यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।


यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्,


पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।


लिखितमास्ते सर्व्वाणि तस्य पादयो र्वशीकृतानि। किन्तु सर्व्वाण्येव तस्य वशीकृतानीत्युक्ते सति सर्व्वाणि येन तस्य वशीकृतानि स स्वयं तस्य वशीभूतो न जात इति व्यक्तं।


अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"


स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।


वयं तु यस्य भाविराज्यस्य कथां कथयामः, तत् तेन् दिव्यदूतानाम् अधीनीकृतमिति नहि।


यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।


अहम् अमरस्तथापि मृतवान् किन्तु पश्याहम् अनन्तकालं यावत् जीवामि। आमेन्। मृत्योः परलोकस्य च कुञ्जिका मम हस्तगताः।


यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्