Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যূযং স্ৱনাযকানাম্ আজ্ঞাগ্ৰাহিণো ৱশ্যাশ্চ ভৱত যতো যৈৰুপনিধিঃ প্ৰতিদাতৱ্যস্তাদৃশা লোকা ইৱ তে যুষ্মদীযাত্মনাং ৰক্ষণাৰ্থং জাগ্ৰতি, অতস্তে যথা সানন্দাস্তৎ কুৰ্য্যু ৰ্ন চ সাৰ্ত্তস্ৱৰা অত্ৰ যতধ্ৱং যতস্তেষাম্ আৰ্ত্তস্ৱৰো যুষ্মাকম্ ইষ্টজনকো ন ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যূযং স্ৱনাযকানাম্ আজ্ঞাগ্রাহিণো ৱশ্যাশ্চ ভৱত যতো যৈরুপনিধিঃ প্রতিদাতৱ্যস্তাদৃশা লোকা ইৱ তে যুষ্মদীযাত্মনাং রক্ষণার্থং জাগ্রতি, অতস্তে যথা সানন্দাস্তৎ কুর্য্যু র্ন চ সার্ত্তস্ৱরা অত্র যতধ্ৱং যতস্তেষাম্ আর্ত্তস্ৱরো যুষ্মাকম্ ইষ্টজনকো ন ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယူယံ သွနာယကာနာမ် အာဇ္ဉာဂြာဟိဏော ဝၑျာၑ္စ ဘဝတ ယတော ယဲရုပနိဓိး ပြတိဒါတဝျသ္တာဒၖၑာ လောကာ ဣဝ တေ ယုၐ္မဒီယာတ္မနာံ ရက္ၐဏာရ္ထံ ဇာဂြတိ, အတသ္တေ ယထာ သာနန္ဒာသ္တတ် ကုရျျု ရ္န စ သာရ္တ္တသွရာ အတြ ယတဓွံ ယတသ္တေၐာမ် အာရ္တ္တသွရော ယုၐ္မာကမ် ဣၐ္ဋဇနကော န ဘဝေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યૂયં સ્વનાયકાનામ્ આજ્ઞાગ્રાહિણો વશ્યાશ્ચ ભવત યતો યૈરુપનિધિઃ પ્રતિદાતવ્યસ્તાદૃશા લોકા ઇવ તે યુષ્મદીયાત્મનાં રક્ષણાર્થં જાગ્રતિ, અતસ્તે યથા સાનન્દાસ્તત્ કુર્ય્યુ ર્ન ચ સાર્ત્તસ્વરા અત્ર યતધ્વં યતસ્તેષામ્ આર્ત્તસ્વરો યુષ્માકમ્ ઇષ્ટજનકો ન ભવેત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:17
34 अन्तरसन्दर्भाः  

तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।


यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,


अतएव ईश्वरसमीपेऽस्माकम् एकैकजनेन निजा कथा कथयितव्या।


अतो यूयमपि तादृशलोकानाम् अस्मत्सहायानां श्रमकारिणाञ्च सर्व्वेषां वश्या भवत।


यूयम् ईश्वराद् भीताः सन्त अन्येऽपरेषां वशीभूता भवत।


यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्


अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।


यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि।


अतो यूयं प्रभोः कृते सम्पूर्णेनानन्देन तं गृह्लीत तादृशान् लोकांश्चादरणीयान् मन्यध्वं।


यतोऽनेके विपथे चरन्ति ते च ख्रीष्टस्य क्रुशस्य शत्रव इति पुरा मया पुनः पुनः कथितम् अधुनापि रुदता मया कथ्यते।


हे मदीयानन्दमुकुटस्वरूपाः प्रियतमा अभीष्टतमा भ्रातरः, हे मम स्नेहपात्राः, यूयम् इत्थं पभौ स्थिरास्तिष्ठत।


यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।


ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।


युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ।


युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां।


अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।


हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्