Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:37 - सत्यवेदः। Sanskrit NT in Devanagari

37 बहवश्च प्रस्तराघातै र्हताः करपत्रै र्वा विदीर्णा यन्त्रै र्वा क्लिष्टाः खङ्गधारै र्वा व्यापादिताः। ते मेषाणां छागानां वा चर्म्माणि परिधाय दीनाः पीडिता दुःखार्त्ताश्चाभ्राम्यन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 বহৱশ্চ প্ৰস্তৰাঘাতৈ ৰ্হতাঃ কৰপত্ৰৈ ৰ্ৱা ৱিদীৰ্ণা যন্ত্ৰৈ ৰ্ৱা ক্লিষ্টাঃ খঙ্গধাৰৈ ৰ্ৱা ৱ্যাপাদিতাঃ| তে মেষাণাং ছাগানাং ৱা চৰ্ম্মাণি পৰিধায দীনাঃ পীডিতা দুঃখাৰ্ত্তাশ্চাভ্ৰাম্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 বহৱশ্চ প্রস্তরাঘাতৈ র্হতাঃ করপত্রৈ র্ৱা ৱিদীর্ণা যন্ত্রৈ র্ৱা ক্লিষ্টাঃ খঙ্গধারৈ র্ৱা ৱ্যাপাদিতাঃ| তে মেষাণাং ছাগানাং ৱা চর্ম্মাণি পরিধায দীনাঃ পীডিতা দুঃখার্ত্তাশ্চাভ্রাম্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ဗဟဝၑ္စ ပြသ္တရာဃာတဲ ရှတား ကရပတြဲ ရွာ ဝိဒီရ္ဏာ ယန္တြဲ ရွာ က္လိၐ္ဋား ခင်္ဂဓာရဲ ရွာ ဝျာပါဒိတား၊ တေ မေၐာဏာံ ဆာဂါနာံ ဝါ စရ္မ္မာဏိ ပရိဓာယ ဒီနား ပီဍိတာ ဒုးခါရ္တ္တာၑ္စာဘြာမျန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 બહવશ્ચ પ્રસ્તરાઘાતૈ ર્હતાઃ કરપત્રૈ ર્વા વિદીર્ણા યન્ત્રૈ ર્વા ક્લિષ્ટાઃ ખઙ્ગધારૈ ર્વા વ્યાપાદિતાઃ| તે મેષાણાં છાગાનાં વા ચર્મ્માણિ પરિધાય દીનાઃ પીડિતા દુઃખાર્ત્તાશ્ચાભ્રામ્યન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:37
40 अन्तरसन्दर्भाः  

किन्तु कृषीवलास्तस्य तान् दासेयान् धृत्वा कञ्चन प्रहृतवन्तः, कञ्चन पाषाणैराहतवन्तः, कञ्चन च हतवन्तः।


एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।


ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।


हे यिरूशालम् हे यिरूशालम् त्वं भविष्यद्वादिनो हंसि तवान्तिके प्रेरितान् प्रस्तरैर्मारयसि च, यथा कुक्कुटी निजपक्षाधः स्वशावकान् संगृह्लाति, तथाहमपि तव शिशून् संग्रहीतुं कतिवारान् ऐच्छं किन्तु त्वं नैच्छः।


आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।


युष्माकं पूर्व्वपुरुषाः कं भविष्यद्वादिनं नाताडयन्? ये तस्य धार्म्मिकस्य जनस्यागमनकथां कथितवन्तस्तान् अघ्नन् यूयम् अधूना विश्वासघातिनो भूत्वा तं धार्म्मिकं जनम् अहत।


तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।


यतः स क्षणिकात् पापजसुखभोगाद् ईश्वरस्य प्रजाभिः सार्द्धं दुःखभोगं वव्रे।


बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।


पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्