Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 विश्वासात् ते राज्यानि वशीकृतवन्तो धर्म्मकर्म्माणि साधितवन्तः प्रतिज्ञानां फलं लब्धवन्तः सिंहानां मुखानि रुद्धवन्तो

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ৱিশ্ৱাসাৎ তে ৰাজ্যানি ৱশীকৃতৱন্তো ধৰ্ম্মকৰ্ম্মাণি সাধিতৱন্তঃ প্ৰতিজ্ঞানাং ফলং লব্ধৱন্তঃ সিংহানাং মুখানি ৰুদ্ধৱন্তো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ৱিশ্ৱাসাৎ তে রাজ্যানি ৱশীকৃতৱন্তো ধর্ম্মকর্ম্মাণি সাধিতৱন্তঃ প্রতিজ্ঞানাং ফলং লব্ধৱন্তঃ সিংহানাং মুখানি রুদ্ধৱন্তো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဝိၑွာသာတ် တေ ရာဇျာနိ ဝၑီကၖတဝန္တော ဓရ္မ္မကရ္မ္မာဏိ သာဓိတဝန္တး ပြတိဇ္ဉာနာံ ဖလံ လဗ္ဓဝန္တး သိံဟာနာံ မုခါနိ ရုဒ္ဓဝန္တော

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 vizvAsAt tE rAjyAni vazIkRtavantO dharmmakarmmANi sAdhitavantaH pratijnjAnAM phalaM labdhavantaH siMhAnAM mukhAni ruddhavantO

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 વિશ્વાસાત્ તે રાજ્યાનિ વશીકૃતવન્તો ધર્મ્મકર્મ્માણિ સાધિતવન્તઃ પ્રતિજ્ઞાનાં ફલં લબ્ધવન્તઃ સિંહાનાં મુખાનિ રુદ્ધવન્તો

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:33
26 अन्तरसन्दर्भाः  

तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।


परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।


किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।


यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज्ञायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।


अपरम् इब्राहीमः परीक्षायां जातायां स विश्वासेनेस्हाकम् उत्ससर्ज,


किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।


यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्