Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 न च त्वं बलिभि र्हव्यैः पापघ्नै र्वा प्रतुष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ন চ ৎৱং বলিভি ৰ্হৱ্যৈঃ পাপঘ্নৈ ৰ্ৱা প্ৰতুষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ন চ ৎৱং বলিভি র্হৱ্যৈঃ পাপঘ্নৈ র্ৱা প্রতুষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 န စ တွံ ဗလိဘိ ရှဝျဲး ပါပဃ္နဲ ရွာ ပြတုၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 na ca tvaM balibhi rhavyaiH pApaghnai rvA pratuSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 ન ચ ત્વં બલિભિ ર્હવ્યૈઃ પાપઘ્નૈ ર્વા પ્રતુષ્યસિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:6
9 अन्तरसन्दर्भाः  

अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।


ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।


किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।


यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्