Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 সত্যমতস্য জ্ঞানপ্ৰাপ্তেঃ পৰং যদি ৱযং স্ৱংচ্ছযা পাপাচাৰং কুৰ্ম্মস্তৰ্হি পাপানাং কৃতে ঽন্যৎ কিমপি বলিদানং নাৱশিষ্যতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 সত্যমতস্য জ্ঞানপ্রাপ্তেঃ পরং যদি ৱযং স্ৱংচ্ছযা পাপাচারং কুর্ম্মস্তর্হি পাপানাং কৃতে ঽন্যৎ কিমপি বলিদানং নাৱশিষ্যতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 သတျမတသျ ဇ္ဉာနပြာပ္တေး ပရံ ယဒိ ဝယံ သွံစ္ဆယာ ပါပါစာရံ ကုရ္မ္မသ္တရှိ ပါပါနာံ ကၖတေ 'နျတ် ကိမပိ ဗလိဒါနံ နာဝၑိၐျတေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 satyamatasya jnjAnaprAptEH paraM yadi vayaM svaMcchayA pApAcAraM kurmmastarhi pApAnAM kRtE 'nyat kimapi balidAnaM nAvaziSyatE

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 સત્યમતસ્ય જ્ઞાનપ્રાપ્તેઃ પરં યદિ વયં સ્વંચ્છયા પાપાચારં કુર્મ્મસ્તર્હિ પાપાનાં કૃતે ઽન્યત્ કિમપિ બલિદાનં નાવશિષ્યતે

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:26
20 अन्तरसन्दर्भाः  

यो दासः प्रभेाराज्ञां ज्ञात्वापि सज्जितो न तिष्ठति तदाज्ञानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति;


इमां कथां विदित्वा यदि तदनुसारतः कर्म्माणि कुरुथ तर्हि यूयं धन्या भविष्यथ।


तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।


यतो हेतोस्ते परित्राणप्राप्तये सत्यधर्म्मस्यानुरागं न गृहीतवन्तस्तस्मात् कारणाद्


यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।


स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति।


अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।


कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्