Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ৱ্যৱস্থা ভৱিষ্যন্মঙ্গলানাং ছাযাস্ৱৰূপা ন চ ৱস্তূনাং মূৰ্ত্তিস্ৱৰূপা ততো হেতো ৰ্নিত্যং দীযমানৈৰেকৱিধৈ ৰ্ৱাৰ্ষিকবলিভিঃ শৰণাগতলোকান্ সিদ্ধান্ কৰ্ত্তুং কদাপি ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ৱ্যৱস্থা ভৱিষ্যন্মঙ্গলানাং ছাযাস্ৱরূপা ন চ ৱস্তূনাং মূর্ত্তিস্ৱরূপা ততো হেতো র্নিত্যং দীযমানৈরেকৱিধৈ র্ৱার্ষিকবলিভিঃ শরণাগতলোকান্ সিদ্ধান্ কর্ত্তুং কদাপি ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဝျဝသ္ထာ ဘဝိၐျန္မင်္ဂလာနာံ ဆာယာသွရူပါ န စ ဝသ္တူနာံ မူရ္တ္တိသွရူပါ တတော ဟေတော ရ္နိတျံ ဒီယမာနဲရေကဝိဓဲ ရွာရ္ၐိကဗလိဘိး ၑရဏာဂတလောကာန် သိဒ္ဓါန် ကရ္တ္တုံ ကဒါပိ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 vyavasthA bhaviSyanmaggalAnAM chAyAsvarUpA na ca vastUnAM mUrttisvarUpA tatO hEtO rnityaM dIyamAnairEkavidhai rvArSikabalibhiH zaraNAgatalOkAn siddhAn karttuM kadApi na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 વ્યવસ્થા ભવિષ્યન્મઙ્ગલાનાં છાયાસ્વરૂપા ન ચ વસ્તૂનાં મૂર્ત્તિસ્વરૂપા તતો હેતો ર્નિત્યં દીયમાનૈરેકવિધૈ ર્વાર્ષિકબલિભિઃ શરણાગતલોકાન્ સિદ્ધાન્ કર્ત્તું કદાપિ ન શક્નોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:1
13 अन्तरसन्दर्भाः  

यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्।


यत एतानि छायास्वरूपाणि किन्तु सत्या मूर्त्तिः ख्रीष्टः।


अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।


अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?


ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां।"


अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा


अपरं यानि स्वर्गीयवस्तूनां दृष्टान्तास्तेषाम् एतैः पावनम् आवश्यकम् आसीत् किन्तु साक्षात् स्वर्गीयवस्तूनाम् एतेभ्यः श्रेष्ठेै र्बलिदानैः पावनमावश्यकं।


यथा च महायाजकः प्रतिवर्षं परशोणितमादाय महापवित्रस्थानं प्रविशति तथा ख्रीष्टेन पुनः पुनरात्मोत्सर्गो न कर्त्तव्यः,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्