Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 পৰিমিতভোজিৎৱমিত্যাদীন্যাত্মনঃ ফলানি সন্তি তেষাং ৱিৰুদ্ধা কাপি ৱ্যৱস্থা নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 পরিমিতভোজিৎৱমিত্যাদীন্যাত্মনঃ ফলানি সন্তি তেষাং ৱিরুদ্ধা কাপি ৱ্যৱস্থা নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ပရိမိတဘောဇိတွမိတျာဒီနျာတ္မနး ဖလာနိ သန္တိ တေၐာံ ဝိရုဒ္ဓါ ကာပိ ဝျဝသ္ထာ နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 parimitabhOjitvamityAdInyAtmanaH phalAni santi tESAM viruddhA kApi vyavasthA nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 પરિમિતભોજિત્વમિત્યાદીન્યાત્મનઃ ફલાનિ સન્તિ તેષાં વિરુદ્ધા કાપિ વ્યવસ્થા નહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:23
7 अन्तरसन्दर्भाः  

पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।


मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।


यूयं यद्यात्मना विनीयध्वे तर्हि व्यवस्थाया अधीना न भवथ।


अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता


किन्त्वतिथिसेवकेन सल्लोकानुरागिणा विनीतेन न्याय्येन धार्म्मिकेण जितेन्द्रियेण च भवितव्यं,


विशेषतः प्राचीनलोका यथा प्रबुद्धा धीरा विनीता विश्वासे प्रेम्नि सहिष्णुतायाञ्च स्वस्था भवेयुस्तद्वत्


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्