Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ শাৰীৰিকাভিলাষ আত্মনো ৱিপৰীতঃ, আত্মিকাভিলাষশ্চ শৰীৰস্য ৱিপৰীতঃ, অনযোৰুভযোঃ পৰস্পৰং ৱিৰোধো ৱিদ্যতে তেন যুষ্মাভি ৰ্যদ্ অভিলষ্যতে তন্ন কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ শারীরিকাভিলাষ আত্মনো ৱিপরীতঃ, আত্মিকাভিলাষশ্চ শরীরস্য ৱিপরীতঃ, অনযোরুভযোঃ পরস্পরং ৱিরোধো ৱিদ্যতে তেন যুষ্মাভি র্যদ্ অভিলষ্যতে তন্ন কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး ၑာရီရိကာဘိလာၐ အာတ္မနော ဝိပရီတး, အာတ္မိကာဘိလာၐၑ္စ ၑရီရသျ ဝိပရီတး, အနယောရုဘယေား ပရသ္ပရံ ဝိရောဓော ဝိဒျတေ တေန ယုၐ္မာဘိ ရျဒ် အဘိလၐျတေ တန္န ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatE tEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યતઃ શારીરિકાભિલાષ આત્મનો વિપરીતઃ, આત્મિકાભિલાષશ્ચ શરીરસ્ય વિપરીતઃ, અનયોરુભયોઃ પરસ્પરં વિરોધો વિદ્યતે તેન યુષ્માભિ ર્યદ્ અભિલષ્યતે તન્ન કર્ત્તવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:17
35 अन्तरसन्दर्भाः  

यः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय आस्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।


ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।


किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।


परीक्षायां न पतितुं जागृत प्रार्थयध्वञ्च; आत्मा समुद्यतोस्ति, किन्तु वपु र्दुर्ब्बलं।


धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।


तदा सोवदत्, हे प्रभोहं त्वया सार्द्धं कारां मृतिञ्च यातुं मज्जितोस्मि।


कुतो निद्राथ? परीक्षायाम् अपतनार्थं प्रर्थयध्वं।


मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।


यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ।


तर्हि व्यवस्था किम् ईश्वरस्य प्रतिज्ञानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभोऽभविष्यत्।


यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्