Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 ते युष्मत्कृते स्पर्द्धन्ते किन्तु सा स्पर्द्धा कुत्सिता यतो यूयं तानधि यत् स्पर्द्धध्वं तदर्थं ते युष्मान् पृथक् कर्त्तुम् इच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তে যুষ্মৎকৃতে স্পৰ্দ্ধন্তে কিন্তু সা স্পৰ্দ্ধা কুৎসিতা যতো যূযং তানধি যৎ স্পৰ্দ্ধধ্ৱং তদৰ্থং তে যুষ্মান্ পৃথক্ কৰ্ত্তুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তে যুষ্মৎকৃতে স্পর্দ্ধন্তে কিন্তু সা স্পর্দ্ধা কুৎসিতা যতো যূযং তানধি যৎ স্পর্দ্ধধ্ৱং তদর্থং তে যুষ্মান্ পৃথক্ কর্ত্তুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တေ ယုၐ္မတ္ကၖတေ သ္ပရ္ဒ္ဓန္တေ ကိန္တု သာ သ္ပရ္ဒ္ဓါ ကုတ္သိတာ ယတော ယူယံ တာနဓိ ယတ် သ္ပရ္ဒ္ဓဓွံ တဒရ္ထံ တေ ယုၐ္မာန် ပၖထက် ကရ္တ္တုမ် ဣစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tE yuSmatkRtE sparddhantE kintu sA sparddhA kutsitA yatO yUyaM tAnadhi yat sparddhadhvaM tadarthaM tE yuSmAn pRthak karttum icchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તે યુષ્મત્કૃતે સ્પર્દ્ધન્તે કિન્તુ સા સ્પર્દ્ધા કુત્સિતા યતો યૂયં તાનધિ યત્ સ્પર્દ્ધધ્વં તદર્થં તે યુષ્માન્ પૃથક્ કર્ત્તુમ્ ઇચ્છન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:17
14 अन्तरसन्दर्भाः  

कञ्चन प्राप्य स्वतो द्विगुणनरकभाजनं तं कुरुथ।


यत ईश्वरे तेषां चेष्टा विद्यत इत्यत्राहं साक्ष्यस्मि; किन्तु तेषां सा चेष्टा सज्ञाना नहि,


यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।


तथापि ममैषा वाञ्छा यद् यूयमिदम् अवगता भवथ,


अपरमहं युष्माकं समीपं न गमिष्यामीति बुद्ध्वा युष्माकं कियन्तो लोका गर्व्वन्ति।


इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।


किन्तु सर्पेण स्वखलतया यद्वद् हवा वञ्चयाञ्चके तद्वत् ख्रीष्टं प्रति सतीत्वाद् युष्माकं भ्रंशः सम्भविष्यतीति बिभेमि।


साम्प्रतमहं सत्यवादित्वात् किं युष्माकं रिपु र्जातोऽस्मि?


केवलं युष्मत्समीपे ममोपस्थितिसमये तन्नहि, किन्तु सर्व्वदैव भद्रमधि स्पर्द्धनं भद्रं।


यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति।


ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।


अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्