Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 इत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथोऽस्माकं विनेता बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইত্থং ৱযং যদ্ ৱিশ্ৱাসেন সপুণ্যীভৱামস্তদৰ্থং খ্ৰীষ্টস্য সমীপম্ অস্মান্ নেতুং ৱ্যৱস্থাগ্ৰথোঽস্মাকং ৱিনেতা বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইত্থং ৱযং যদ্ ৱিশ্ৱাসেন সপুণ্যীভৱামস্তদর্থং খ্রীষ্টস্য সমীপম্ অস্মান্ নেতুং ৱ্যৱস্থাগ্রথোঽস্মাকং ৱিনেতা বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣတ္ထံ ဝယံ ယဒ် ဝိၑွာသေန သပုဏျီဘဝါမသ္တဒရ္ထံ ခြီၐ္ဋသျ သမီပမ် အသ္မာန် နေတုံ ဝျဝသ္ထာဂြထော'သ္မာကံ ဝိနေတာ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaM vinEtA babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 ઇત્થં વયં યદ્ વિશ્વાસેન સપુણ્યીભવામસ્તદર્થં ખ્રીષ્ટસ્ય સમીપમ્ અસ્માન્ નેતું વ્યવસ્થાગ્રથોઽસ્માકં વિનેતા બભૂવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:24
16 अन्तरसन्दर्भाः  

ख्रीष्ट एकैकविश्वासिजनाय पुण्यं दातुं व्यवस्थायाः फलस्वरूपो भवति।


तर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त;


यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं।


किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति।


अहं यद् ईश्वराय जीवामि तदर्थं व्यवस्थया व्यवस्थायै अम्रिये।


किन्त्वधुनागते विश्वासे वयं तस्य विनेतुरनधीना अभवाम।


यत एतानि छायास्वरूपाणि किन्तु सत्या मूर्त्तिः ख्रीष्टः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्