Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 तर्हि व्यवस्था किम् ईश्वरस्य प्रतिज्ञानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभोऽभविष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তৰ্হি ৱ্যৱস্থা কিম্ ঈশ্ৱৰস্য প্ৰতিজ্ঞানাং ৱিৰুদ্ধা? তন্ন ভৱতু| যস্মাদ্ যদি সা ৱ্যৱস্থা জীৱনদানেসমৰ্থাভৱিষ্যৎ তৰ্হি ৱ্যৱস্থযৈৱ পুণ্যলাভোঽভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তর্হি ৱ্যৱস্থা কিম্ ঈশ্ৱরস্য প্রতিজ্ঞানাং ৱিরুদ্ধা? তন্ন ভৱতু| যস্মাদ্ যদি সা ৱ্যৱস্থা জীৱনদানেসমর্থাভৱিষ্যৎ তর্হি ৱ্যৱস্থযৈৱ পুণ্যলাভোঽভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တရှိ ဝျဝသ္ထာ ကိမ် ဤၑွရသျ ပြတိဇ္ဉာနာံ ဝိရုဒ္ဓါ? တန္န ဘဝတု၊ ယသ္မာဒ် ယဒိ သာ ဝျဝသ္ထာ ဇီဝနဒါနေသမရ္ထာဘဝိၐျတ် တရှိ ဝျဝသ္ထယဲဝ ပုဏျလာဘော'ဘဝိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તર્હિ વ્યવસ્થા કિમ્ ઈશ્વરસ્ય પ્રતિજ્ઞાનાં વિરુદ્ધા? તન્ન ભવતુ| યસ્માદ્ યદિ સા વ્યવસ્થા જીવનદાનેસમર્થાભવિષ્યત્ તર્હિ વ્યવસ્થયૈવ પુણ્યલાભોઽભવિષ્યત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:21
18 अन्तरसन्दर्भाः  

स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते ऽवदन् एतादृशी घटना न भवतु।


तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।


केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।


इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?


किन्त्विस्रायेल्लोका व्यवस्थापालनेन पुण्यार्थं यतमानास्तन् नालभन्त।


अक्षरै र्विलिखितपाषाणरूपिणी या मृत्योः सेवा सा यदीदृक् तेजस्विनी जाता यत्तस्याचिरस्थायिनस्तेजसः कारणात् मूससो मुखम् इस्रायेलीयलोकैः संद्रष्टुं नाशक्यत,


परन्तु यीशुना पुण्यप्राप्तये यतमानावप्यावां यदि पापिनौ भवावस्तर्हि किं वक्तव्यं? ख्रीष्टः पापस्य परिचारक इति? तन्न भवतु।


अहं यद् ईश्वराय जीवामि तदर्थं व्यवस्थया व्यवस्थायै अम्रिये।


अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।


किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।


अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।


अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति।


यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्