Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 यस्मात् सम्पदधिकारो यदि व्यवस्थया भवति तर्हि प्रतिज्ञया न भवति किन्त्वीश्वरः प्रतिज्ञया तदधिकारित्वम् इब्राहीमे ऽददात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যস্মাৎ সম্পদধিকাৰো যদি ৱ্যৱস্থযা ভৱতি তৰ্হি প্ৰতিজ্ঞযা ন ভৱতি কিন্ত্ৱীশ্ৱৰঃ প্ৰতিজ্ঞযা তদধিকাৰিৎৱম্ ইব্ৰাহীমে ঽদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যস্মাৎ সম্পদধিকারো যদি ৱ্যৱস্থযা ভৱতি তর্হি প্রতিজ্ঞযা ন ভৱতি কিন্ত্ৱীশ্ৱরঃ প্রতিজ্ঞযা তদধিকারিৎৱম্ ইব্রাহীমে ঽদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယသ္မာတ် သမ္ပဒဓိကာရော ယဒိ ဝျဝသ္ထယာ ဘဝတိ တရှိ ပြတိဇ္ဉယာ န ဘဝတိ ကိန္တွီၑွရး ပြတိဇ္ဉယာ တဒဓိကာရိတွမ် ဣဗြာဟီမေ 'ဒဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yasmAt sampadadhikArO yadi vyavasthayA bhavati tarhi pratijnjayA na bhavati kintvIzvaraH pratijnjayA tadadhikAritvam ibrAhImE 'dadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યસ્માત્ સમ્પદધિકારો યદિ વ્યવસ્થયા ભવતિ તર્હિ પ્રતિજ્ઞયા ન ભવતિ કિન્ત્વીશ્વરઃ પ્રતિજ્ઞયા તદધિકારિત્વમ્ ઇબ્રાહીમે ઽદદાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:18
14 अन्तरसन्दर्भाः  

अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।


अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।


यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"


व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी।


परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।


ख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः।


किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्