Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱ্যৱস্থা তু ৱিশ্ৱাসসম্বন্ধিনী ন ভৱতি কিন্ত্ৱেতানি যঃ পালযিষ্যতি স এৱ তৈ ৰ্জীৱিষ্যতীতিনিযমসম্বন্ধিনী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱ্যৱস্থা তু ৱিশ্ৱাসসম্বন্ধিনী ন ভৱতি কিন্ত্ৱেতানি যঃ পালযিষ্যতি স এৱ তৈ র্জীৱিষ্যতীতিনিযমসম্বন্ধিনী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝျဝသ္ထာ တု ဝိၑွာသသမ္ဗန္ဓိနီ န ဘဝတိ ကိန္တွေတာနိ ယး ပါလယိၐျတိ သ ဧဝ တဲ ရ္ဇီဝိၐျတီတိနိယမသမ္ဗန္ဓိနီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vyavasthA tu vizvAsasambandhinI na bhavati kintvEtAni yaH pAlayiSyati sa Eva tai rjIviSyatItiniyamasambandhinI|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 વ્યવસ્થા તુ વિશ્વાસસમ્બન્ધિની ન ભવતિ કિન્ત્વેતાનિ યઃ પાલયિષ્યતિ સ એવ તૈ ર્જીવિષ્યતીતિનિયમસમ્બન્ધિની|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:12
13 अन्तरसन्दर्भाः  

ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्छसि, तर्ह्याज्ञाः पालय।


अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहोऽननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।


यतो व्यवस्थावलम्बिनो यद्यधिकारिणो भवन्ति तर्हि विश्वासो विफलो जायते सा प्रतिज्ञापि लुप्तैव।


अतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।


इत्थं सति जीवननिमित्ता याज्ञा सा मम मृत्युजनिकाभवत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्