Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 हे भ्रातरः, मया यः सुसंवादो घोषितः स मानुषान्न लब्धस्तदहं युष्मान् ज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে ভ্ৰাতৰঃ, মযা যঃ সুসংৱাদো ঘোষিতঃ স মানুষান্ন লব্ধস্তদহং যুষ্মান্ জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে ভ্রাতরঃ, মযা যঃ সুসংৱাদো ঘোষিতঃ স মানুষান্ন লব্ধস্তদহং যুষ্মান্ জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ဘြာတရး, မယာ ယး သုသံဝါဒေါ ဃောၐိတး သ မာနုၐာန္န လဗ္ဓသ္တဒဟံ ယုၐ္မာန် ဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE bhrAtaraH, mayA yaH susaMvAdO ghOSitaH sa mAnuSAnna labdhastadahaM yuSmAn jnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 હે ભ્રાતરઃ, મયા યઃ સુસંવાદો ઘોષિતઃ સ માનુષાન્ન લબ્ધસ્તદહં યુષ્માન્ જ્ઞાપયામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:11
9 अन्तरसन्दर्भाः  

यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः।


पौलस्याहमित्यापल्लोरहमिति वा यद्वाक्यं युष्माकं कैश्चित् कैश्चित् कथ्यते तस्माद् यूयं शारीरिकाचारिण न भवथ?


किमहं केवलां मानुषिकां वाचं वदामि? व्यवस्थायां किमेतादृशं वचनं न विद्यते?


मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं


ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्