Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অৰ্থত ঈশ্ৱৰস্য শক্তেঃ প্ৰকাশাৎ তস্যানুগ্ৰহেণ যো ৱৰো মহ্যম্ অদাযি তেনাহং যস্য সুসংৱাদস্য পৰিচাৰকোঽভৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অর্থত ঈশ্ৱরস্য শক্তেঃ প্রকাশাৎ তস্যানুগ্রহেণ যো ৱরো মহ্যম্ অদাযি তেনাহং যস্য সুসংৱাদস্য পরিচারকোঽভৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အရ္ထတ ဤၑွရသျ ၑက္တေး ပြကာၑာတ် တသျာနုဂြဟေဏ ယော ဝရော မဟျမ် အဒါယိ တေနာဟံ ယသျ သုသံဝါဒသျ ပရိစာရကော'ဘဝံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અર્થત ઈશ્વરસ્ય શક્તેઃ પ્રકાશાત્ તસ્યાનુગ્રહેણ યો વરો મહ્યમ્ અદાયિ તેનાહં યસ્ય સુસંવાદસ્ય પરિચારકોઽભવં,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:6
17 अन्तरसन्दर्भाः  

देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः।


यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं।


तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।


ये तु ख्रीष्टस्य लोकास्ते रिपुभिरभिलाषैश्च सहितं शारीरिकभावं क्रुशे निहतवन्तः।


अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।


यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः।


तस्माद् यूयं तैः सहभागिनो न भवत।


सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।


अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।


स च प्रतिज्ञयास्मभ्यं यत् प्रतिज्ञातवान् तद् अनन्तजीवनं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्