Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 अतोऽहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতোঽহং যুষ্মন্নিমিত্তং দুঃখভোগেন ক্লান্তিং যন্ন গচ্ছামীতি প্ৰাৰ্থযে যতস্তদেৱ যুষ্মাকং গৌৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতোঽহং যুষ্মন্নিমিত্তং দুঃখভোগেন ক্লান্তিং যন্ন গচ্ছামীতি প্রার্থযে যতস্তদেৱ যুষ্মাকং গৌরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတော'ဟံ ယုၐ္မန္နိမိတ္တံ ဒုးခဘောဂေန က္လာန္တိံ ယန္န ဂစ္ဆာမီတိ ပြာရ္ထယေ ယတသ္တဒေဝ ယုၐ္မာကံ ဂေါ်ရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atO'haM yuSmannimittaM duHkhabhOgEna klAntiM yanna gacchAmIti prArthayE yatastadEva yuSmAkaM gauravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અતોઽહં યુષ્મન્નિમિત્તં દુઃખભોગેન ક્લાન્તિં યન્ન ગચ્છામીતિ પ્રાર્થયે યતસ્તદેવ યુષ્માકં ગૌરવં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:13
14 अन्तरसन्दर्भाः  

बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।


वयं यदि क्लिश्यामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते क्लिश्यामहे यतोऽस्माभि र्यादृशानि दुःखानि सह्यन्ते युष्माकं तादृशदुःखानां सहनेन तौ साधयिष्येते इत्यस्मिन् युष्मानधि मम दृढा प्रत्याशा भवति।


अपरञ्च वयं करुणाभाजो भूत्वा यद् एतत् परिचारकपदम् अलभामहि नात्र क्लाम्यामः,


सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।


अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि।


तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च।


तस्य सुसंवादस्यैकः परिचारको योऽहं पौलः सोऽहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशोऽपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।


अपरं हे भ्रातरः, यूयं सदाचरणे न क्लाम्यत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्