Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং প্ৰেৰিতা ভৱিষ্যদ্ৱাদিনশ্চ যত্ৰ ভিত্তিমূলস্ৱৰূপাস্তত্ৰ যূযং তস্মিন্ মূলে নিচীযধ্ৱে তত্ৰ চ স্ৱযং যীশুঃ খ্ৰীষ্টঃ প্ৰধানঃ কোণস্থপ্ৰস্তৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং প্রেরিতা ভৱিষ্যদ্ৱাদিনশ্চ যত্র ভিত্তিমূলস্ৱরূপাস্তত্র যূযং তস্মিন্ মূলে নিচীযধ্ৱে তত্র চ স্ৱযং যীশুঃ খ্রীষ্টঃ প্রধানঃ কোণস্থপ্রস্তরঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ပြေရိတာ ဘဝိၐျဒွါဒိနၑ္စ ယတြ ဘိတ္တိမူလသွရူပါသ္တတြ ယူယံ တသ္မိန် မူလေ နိစီယဓွေ တတြ စ သွယံ ယီၑုး ခြီၐ္ဋး ပြဓာနး ကောဏသ္ထပြသ္တရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અપરં પ્રેરિતા ભવિષ્યદ્વાદિનશ્ચ યત્ર ભિત્તિમૂલસ્વરૂપાસ્તત્ર યૂયં તસ્મિન્ મૂલે નિચીયધ્વે તત્ર ચ સ્વયં યીશુઃ ખ્રીષ્ટઃ પ્રધાનઃ કોણસ્થપ્રસ્તરઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:20
20 अन्तरसन्दर्भाः  

अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।


तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?


केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।


अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,


पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्;


तस्मिन् बद्धमूलाः स्थापिताश्च भवत या च शिक्षा युष्माभि र्लब्धा तदनुसाराद् विश्वासे सुस्थिराः सन्तस्तेनैव नित्यं धन्यवादं कुरुत।


यतः शास्त्रे लिखितमास्ते, यथा, पश्य पाषाण एको ऽस्ति सीयोनि स्थापितो मया। मुख्यकोणस्य योग्यः स वृतश्चातीव मूल्यवान्। यो जनो विश्वसेत् तस्मिन् स लज्जां न गमिष्यति।


नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्