Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 अहं पौलः स्वहस्ताक्षरेण युष्मान् नमस्कारं ज्ञापयामि यूयं मम बन्धनं स्मरत। युष्मान् प्रत्यनुग्रहो भूयात्। आमेन।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহং পৌলঃ স্ৱহস্তাক্ষৰেণ যুষ্মান্ নমস্কাৰং জ্ঞাপযামি যূযং মম বন্ধনং স্মৰত| যুষ্মান্ প্ৰত্যনুগ্ৰহো ভূযাৎ| আমেন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহং পৌলঃ স্ৱহস্তাক্ষরেণ যুষ্মান্ নমস্কারং জ্ঞাপযামি যূযং মম বন্ধনং স্মরত| যুষ্মান্ প্রত্যনুগ্রহো ভূযাৎ| আমেন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟံ ပေါ်လး သွဟသ္တာက္ၐရေဏ ယုၐ္မာန် နမသ္ကာရံ ဇ္ဉာပယာမိ ယူယံ မမ ဗန္ဓနံ သ္မရတ၊ ယုၐ္မာန် ပြတျနုဂြဟော ဘူယာတ်၊ အာမေန၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahaM paulaH svahastAkSarENa yuSmAn namaskAraM jnjApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugrahO bhUyAt| AmEna|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અહં પૌલઃ સ્વહસ્તાક્ષરેણ યુષ્માન્ નમસ્કારં જ્ઞાપયામિ યૂયં મમ બન્ધનં સ્મરત| યુષ્માન્ પ્રત્યનુગ્રહો ભૂયાત્| આમેન|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:18
14 अन्तरसन्दर्भाः  

अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।


अपरम् एतत्पत्रलेखकस्तर्त्तियनामाहमपि प्रभो र्नाम्ना युष्मान् नमस्करोमि।


तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।


पौलोऽहं स्वकरलिखितं नमस्कृतिं युष्मान् वेदये।


प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।


युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।


प्रार्थनाकाले ममापि कृते प्रार्थनां कुरुध्वं,


नमस्कार एष पौलस्य मम करेण लिखितोऽभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।


यतः कतिपया लोकास्तां विद्यामवलम्ब्य विश्वासाद् भ्रष्टा अभवन। प्रसादस्तव सहायो भूयात्। आमेन्।


अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।


प्रभु र्यीशुः ख्रीष्टस्तवात्मना सह भूयात्। युष्मास्वनुग्रहो भूयात्। आमेन्।


मम सङ्गिनः सव्वे त्वां नमस्कुर्व्वते। ये विश्वासाद् अस्मासु प्रीयन्ते तान् नमस्कुरु; सर्व्वेषु युष्मास्वनुग्रहो भूयात्। आमेन्।


अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। आमेन्।


बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्