Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 यत एतेभ्यः कर्म्मभ्य आज्ञालङ्घिनो लोकान् प्रतीश्वरस्य क्रोधो वर्त्तते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যত এতেভ্যঃ কৰ্ম্মভ্য আজ্ঞালঙ্ঘিনো লোকান্ প্ৰতীশ্ৱৰস্য ক্ৰোধো ৱৰ্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যত এতেভ্যঃ কর্ম্মভ্য আজ্ঞালঙ্ঘিনো লোকান্ প্রতীশ্ৱরস্য ক্রোধো ৱর্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယတ ဧတေဘျး ကရ္မ္မဘျ အာဇ္ဉာလင်္ဃိနော လောကာန် ပြတီၑွရသျ ကြောဓော ဝရ္တ္တတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yata EtEbhyaH karmmabhya AjnjAlagghinO lOkAn pratIzvarasya krOdhO varttatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 યત એતેભ્યઃ કર્મ્મભ્ય આજ્ઞાલઙ્ઘિનો લોકાન્ પ્રતીશ્વરસ્ય ક્રોધો વર્ત્તતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:6
8 अन्तरसन्दर्भाः  

अतएव ये मानवाः पापकर्म्मणा सत्यतां रुन्धन्ति तेषां सर्व्वस्य दुराचरणस्याधर्म्मस्य च विरुद्धं स्वर्गाद् ईश्वरस्य कोपः प्रकाशते।


अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।


अपरं पूर्व्वीयाज्ञानतावस्थायाः कुत्सिताभिलाषाणां योग्यम् आचारं न कुर्व्वन्तो युष्मदाह्वानकारी यथा पवित्रो ऽस्ति


तेषां लोचनानि परदाराकाङ्क्षीणि पापे चाश्रान्तानि ते चञ्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।


कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्