Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज्ञाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 হে দাসাঃ, যূযং সৰ্ৱ্ৱৱিষয ঐহিকপ্ৰভূনাম্ আজ্ঞাগ্ৰাহিণো ভৱত দৃষ্টিগোচৰীযসেৱযা মানৱেভ্যো ৰোচিতুং মা যতধ্ৱং কিন্তু সৰলান্তঃকৰণৈঃ প্ৰভো ৰ্ভাीত্যা কাৰ্য্যং কুৰুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 হে দাসাঃ, যূযং সর্ৱ্ৱৱিষয ঐহিকপ্রভূনাম্ আজ্ঞাগ্রাহিণো ভৱত দৃষ্টিগোচরীযসেৱযা মানৱেভ্যো রোচিতুং মা যতধ্ৱং কিন্তু সরলান্তঃকরণৈঃ প্রভো র্ভাीত্যা কার্য্যং কুরুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဟေ ဒါသား, ယူယံ သရွွဝိၐယ အဲဟိကပြဘူနာမ် အာဇ္ဉာဂြာဟိဏော ဘဝတ ဒၖၐ္ဋိဂေါစရီယသေဝယာ မာနဝေဘျော ရောစိတုံ မာ ယတဓွံ ကိန္တု သရလာန္တးကရဏဲး ပြဘော ရ္ဘာीတျာ ကာရျျံ ကုရုဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 hE dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjnjAgrAhiNO bhavata dRSTigOcarIyasEvayA mAnavEbhyO rOcituM mA yatadhvaM kintu saralAntaHkaraNaiH prabhO rbhAीtyA kAryyaM kurudhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 હે દાસાઃ, યૂયં સર્વ્વવિષય ઐહિકપ્રભૂનામ્ આજ્ઞાગ્રાહિણો ભવત દૃષ્ટિગોચરીયસેવયા માનવેભ્યો રોચિતું મા યતધ્વં કિન્તુ સરલાન્તઃકરણૈઃ પ્રભો ર્ભાीત્યા કાર્ય્યં કુરુધ્વં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:22
22 अन्तरसन्दर्भाः  

लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।


यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।


अपरञ्च ममाज्ञानुरूपं नाचरित्वा कुतो मां प्रभो प्रभो इति वदथ?


यस्माद् अहं पराधीनोपि ममाधीना याः सेनाः सन्ति तासाम् एकजनं प्रति याहीति मया प्रोक्ते स याति; तदन्यं प्रति आयाहीति प्रोक्ते स आयाति; तथा निजदासं प्रति एतत् कुर्व्विति प्रोक्ते स तदेव करोति।


सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।


अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।


साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।


हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।


किन्त्वीश्वरेणास्मान् परीक्ष्य विश्वसनीयान् मत्त्वा च यद्वत् सुसंवादोऽस्मासु समार्प्यत तद्वद् वयं मानवेभ्यो न रुरोचिषमाणाः किन्त्वस्मदन्तःकरणानां परीक्षकायेश्वराय रुरोचिषमाणा भाषामहे।


पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततोऽधिकं प्रियं भ्रातरमिव।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्