Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 यत ईश्वरस्य मन्त्रणया युष्मदर्थम् ईश्वरीयवाक्यस्य प्रचारस्य भारो मयि समपितस्तस्माद् अहं तस्याः समितेः परिचारकोऽभवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যত ঈশ্ৱৰস্য মন্ত্ৰণযা যুষ্মদৰ্থম্ ঈশ্ৱৰীযৱাক্যস্য প্ৰচাৰস্য ভাৰো মযি সমপিতস্তস্মাদ্ অহং তস্যাঃ সমিতেঃ পৰিচাৰকোঽভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যত ঈশ্ৱরস্য মন্ত্রণযা যুষ্মদর্থম্ ঈশ্ৱরীযৱাক্যস্য প্রচারস্য ভারো মযি সমপিতস্তস্মাদ্ অহং তস্যাঃ সমিতেঃ পরিচারকোঽভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယတ ဤၑွရသျ မန္တြဏယာ ယုၐ္မဒရ္ထမ် ဤၑွရီယဝါကျသျ ပြစာရသျ ဘာရော မယိ သမပိတသ္တသ္မာဒ် အဟံ တသျား သမိတေး ပရိစာရကော'ဘဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yata Izvarasya mantraNayA yuSmadartham IzvarIyavAkyasya pracArasya bhArO mayi samapitastasmAd ahaM tasyAH samitEH paricArakO'bhavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યત ઈશ્વરસ્ય મન્ત્રણયા યુષ્મદર્થમ્ ઈશ્વરીયવાક્યસ્ય પ્રચારસ્ય ભારો મયિ સમપિતસ્તસ્માદ્ અહં તસ્યાઃ સમિતેઃ પરિચારકોઽભવં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:25
10 अन्तरसन्दर्भाः  

पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः।


इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।


युष्मदर्थम् ईश्वरेण मह्यं दत्तस्य वरस्य नियमः कीदृशस्तद् युष्माभिरश्रावीति मन्ये।


तद्वारा ख्रीष्टेन भिन्नजातीया अन्यैः सार्द्धम् एकाधिकारा एकशरीरा एकस्याः प्रतिज्ञाया अंशिनश्च भविष्यन्तीति।


किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।


स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।


एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्