Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ক্ৰুশে পাতিতেন তস্য ৰক্তেন সন্ধিং ৱিধায তেনৈৱ স্ৱৰ্গমৰ্ত্ত্যস্থিতানি সৰ্ৱ্ৱাণি স্ৱেন সহ সন্ধাপযিতুঞ্চেশ্ৱৰেণাভিলেষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ক্রুশে পাতিতেন তস্য রক্তেন সন্ধিং ৱিধায তেনৈৱ স্ৱর্গমর্ত্ত্যস্থিতানি সর্ৱ্ৱাণি স্ৱেন সহ সন্ধাপযিতুঞ্চেশ্ৱরেণাভিলেষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကြုၑေ ပါတိတေန တသျ ရက္တေန သန္ဓိံ ဝိဓာယ တေနဲဝ သွရ္ဂမရ္တ္တျသ္ထိတာနိ သရွွာဏိ သွေန သဟ သန္ဓာပယိတုဉ္စေၑွရေဏာဘိလေၐေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kruzE pAtitEna tasya raktEna sandhiM vidhAya tEnaiva svargamarttyasthitAni sarvvANi svEna saha sandhApayitunjcEzvarENAbhilESE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ક્રુશે પાતિતેન તસ્ય રક્તેન સન્ધિં વિધાય તેનૈવ સ્વર્ગમર્ત્ત્યસ્થિતાનિ સર્વ્વાણિ સ્વેન સહ સન્ધાપયિતુઞ્ચેશ્વરેણાભિલેષે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:20
22 अन्तरसन्दर्भाः  

यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।


सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥


तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,


विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।


तेन कृतो यो मनोरथः सम्पूर्णतां गतवत्सु समयेषु साधयितव्यस्तमधि स स्वकीयाभिलाषस्य निगूढं भावम् अस्मान् ज्ञापितवान्।


ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,


यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।


अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्