Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:37 - सत्यवेदः। Sanskrit NT in Devanagari

37 तस्मिन् समये रुग्ना सती प्राणान् अत्यजत्, ततो लोकास्तां प्रक्षाल्योपरिस्थप्रकोष्ठे शाययित्वास्थापयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 তস্মিন্ সমযে ৰুগ্না সতী প্ৰাণান্ অত্যজৎ, ততো লোকাস্তাং প্ৰক্ষাল্যোপৰিস্থপ্ৰকোষ্ঠে শাযযিৎৱাস্থাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 তস্মিন্ সমযে রুগ্না সতী প্রাণান্ অত্যজৎ, ততো লোকাস্তাং প্রক্ষাল্যোপরিস্থপ্রকোষ্ঠে শাযযিৎৱাস্থাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တသ္မိန် သမယေ ရုဂ္နာ သတီ ပြာဏာန် အတျဇတ်, တတော လောကာသ္တာံ ပြက္ၐာလျောပရိသ္ထပြကောၐ္ဌေ ၑာယယိတွာသ္ထာပယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tasmin samayE rugnA satI prANAn atyajat, tatO lOkAstAM prakSAlyOparisthaprakOSThE zAyayitvAsthApayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 તસ્મિન્ સમયે રુગ્ના સતી પ્રાણાન્ અત્યજત્, તતો લોકાસ્તાં પ્રક્ષાલ્યોપરિસ્થપ્રકોષ્ઠે શાયયિત્વાસ્થાપયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:37
6 अन्तरसन्दर्भाः  

ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं।


नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।


उपरिस्थे यस्मिन् प्रकोष्ठे सभां कृत्वासन् तत्र बहवः प्रदीपाः प्राज्वलन्।


तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्