Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 ततः परं शौलो यिरूशालमं गत्वा शिष्यगणेन सार्द्धं स्थातुम् ऐहत्, किन्तु सर्व्वे तस्मादबिभयुः स शिष्य इति च न प्रत्ययन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততঃ পৰং শৌলো যিৰূশালমং গৎৱা শিষ্যগণেন সাৰ্দ্ধং স্থাতুম্ ঐহৎ, কিন্তু সৰ্ৱ্ৱে তস্মাদবিভযুঃ স শিষ্য ইতি চ ন প্ৰত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততঃ পরং শৌলো যিরূশালমং গৎৱা শিষ্যগণেন সার্দ্ধং স্থাতুম্ ঐহৎ, কিন্তু সর্ৱ্ৱে তস্মাদবিভযুঃ স শিষ্য ইতি চ ন প্রত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတး ပရံ ၑော်လော ယိရူၑာလမံ ဂတွာ ၑိၐျဂဏေန သာရ္ဒ္ဓံ သ္ထာတုမ် အဲဟတ်, ကိန္တု သရွွေ တသ္မာဒဗိဘယုး သ ၑိၐျ ဣတိ စ န ပြတျယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tataH paraM zaulO yirUzAlamaM gatvA ziSyagaNEna sArddhaM sthAtum aihat, kintu sarvvE tasmAdabibhayuH sa ziSya iti ca na pratyayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તતઃ પરં શૌલો યિરૂશાલમં ગત્વા શિષ્યગણેન સાર્દ્ધં સ્થાતુમ્ ઐહત્, કિન્તુ સર્વ્વે તસ્માદબિભયુઃ સ શિષ્ય ઇતિ ચ ન પ્રત્યયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:26
9 अन्तरसन्दर्भाः  

बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋृतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति।


प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।


ततः परं तौ विसृष्टौ सन्तौ स्वसङ्गिनां सन्निधिं गत्वा प्रधानयाजकैः प्राचीनलोकैश्च प्रोक्ताः सर्व्वाः कथा ज्ञापितवन्तौ।


ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं


तस्मात् शिष्यास्तं नीत्वा रात्रौ पिटके निधाय प्राचीरेणावारोहयन्।


यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्