Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 7:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तमवदत् त्वं स्वदेशज्ञातिमित्राणि परित्यज्य यं देशमहं दर्शयिष्यामि तं देशं व्रज।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তমৱদৎ ৎৱং স্ৱদেশজ্ঞাতিমিত্ৰাণি পৰিত্যজ্য যং দেশমহং দৰ্শযিষ্যামি তং দেশং ৱ্ৰজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তমৱদৎ ৎৱং স্ৱদেশজ্ঞাতিমিত্রাণি পরিত্যজ্য যং দেশমহং দর্শযিষ্যামি তং দেশং ৱ্রজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တမဝဒတ် တွံ သွဒေၑဇ္ဉာတိမိတြာဏိ ပရိတျဇျ ယံ ဒေၑမဟံ ဒရ္ၑယိၐျာမိ တံ ဒေၑံ ဝြဇ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tamavadat tvaM svadEzajnjAtimitrANi parityajya yaM dEzamahaM darzayiSyAmi taM dEzaM vraja|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તમવદત્ ત્વં સ્વદેશજ્ઞાતિમિત્રાણિ પરિત્યજ્ય યં દેશમહં દર્શયિષ્યામિ તં દેશં વ્રજ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 tamavadat tvaM svadezajJAtimitrANi parityajya yaM dezamahaM darzayiSyAmi taM dezaM vraja|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:3
11 अन्तरसन्दर्भाः  

यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः।


तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।


अतः स कस्दीयदेशं विहाय हारण्नगरे न्यवसत्, तदनन्तरं तस्य पितरि मृते यत्र देशे यूयं निवसथ स एनं देशमागच्छत्।


अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,


विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्