Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 7:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 ततः स प्रत्यवदत्, हे पितरो हे भ्रातरः सर्व्वे लाका मनांसि निधद्ध्वं।अस्माकं पूर्व्वपुरुष इब्राहीम् हारण्नगरे वासकरणात् पूर्व्वं यदा अराम्-नहरयिमदेशे आसीत् तदा तेजोमय ईश्वरो दर्शनं दत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ স প্ৰত্যৱদৎ, হে পিতৰো হে ভ্ৰাতৰঃ সৰ্ৱ্ৱে লাকা মনাংসি নিধদ্ধ্ৱং| অস্মাকং পূৰ্ৱ্ৱপুৰুষ ইব্ৰাহীম্ হাৰণ্নগৰে ৱাসকৰণাৎ পূৰ্ৱ্ৱং যদা অৰাম্-নহৰযিমদেশে আসীৎ তদা তেজোময ঈশ্ৱৰো দৰ্শনং দৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ স প্রত্যৱদৎ, হে পিতরো হে ভ্রাতরঃ সর্ৱ্ৱে লাকা মনাংসি নিধদ্ধ্ৱং| অস্মাকং পূর্ৱ্ৱপুরুষ ইব্রাহীম্ হারণ্নগরে ৱাসকরণাৎ পূর্ৱ্ৱং যদা অরাম্-নহরযিমদেশে আসীৎ তদা তেজোময ঈশ্ৱরো দর্শনং দৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး သ ပြတျဝဒတ်, ဟေ ပိတရော ဟေ ဘြာတရး သရွွေ လာကာ မနာံသိ နိဓဒ္ဓွံ၊ အသ္မာကံ ပူရွွပုရုၐ ဣဗြာဟီမ် ဟာရဏ္နဂရေ ဝါသကရဏာတ် ပူရွွံ ယဒါ အရာမ်-နဟရယိမဒေၑေ အာသီတ် တဒါ တေဇောမယ ဤၑွရော ဒရ္ၑနံ ဒတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH sa pratyavadat, hE pitarO hE bhrAtaraH sarvvE lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagarE vAsakaraNAt pUrvvaM yadA arAm-naharayimadEzE AsIt tadA tEjOmaya IzvarO darzanaM datvA

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તતઃ સ પ્રત્યવદત્, હે પિતરો હે ભ્રાતરઃ સર્વ્વે લાકા મનાંસિ નિધદ્ધ્વં| અસ્માકં પૂર્વ્વપુરુષ ઇબ્રાહીમ્ હારણ્નગરે વાસકરણાત્ પૂર્વ્વં યદા અરામ્-નહરયિમદેશે આસીત્ તદા તેજોમય ઈશ્વરો દર્શનં દત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tataH sa pratyavadat, he pitaro he bhrAtaraH sarvve lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagare vAsakaraNAt pUrvvaM yadA arAm-naharayimadeze AsIt tadA tejomaya Izvaro darzanaM datvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:2
29 अन्तरसन्दर्भाः  

अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।


सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥


स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।


यिशयियो यदा यीशो र्महिमानं विलोक्य तस्मिन् कथामकथयत् तदा भविष्यद्वाक्यम् ईदृशं प्रकाशयत्।


हे पितृगणा हे भ्रातृगणाः, इदानीं मम निवेदने समवधत्त।


इति कथायां कथितायां फिरूशिसिदूकिनोः परस्परं भिन्नवाक्यत्वात् सभाया मध्ये द्वौ संघौ जातौ।


ततः परं महायाजकः पृष्टवान्, एषा कथां किं सत्या?


इहलोकस्याधिपतीनां केनापि तत् ज्ञानं न लब्धं, लब्धे सति ते प्रभावविशिष्टं प्रभुं क्रुशे नाहनिष्यन्।


अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।


परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।


स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।


विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।


हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत।


हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्