Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা মহাসভাস্থাঃ সৰ্ৱ্ৱে তং প্ৰতি স্থিৰাং দৃষ্টিং কৃৎৱা স্ৱৰ্গদূতমুখসদৃশং তস্য মুখম্ অপশ্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা মহাসভাস্থাঃ সর্ৱ্ৱে তং প্রতি স্থিরাং দৃষ্টিং কৃৎৱা স্ৱর্গদূতমুখসদৃশং তস্য মুখম্ অপশ্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ မဟာသဘာသ္ထား သရွွေ တံ ပြတိ သ္ထိရာံ ဒၖၐ္ဋိံ ကၖတွာ သွရ္ဂဒူတမုခသဒၖၑံ တသျ မုခမ် အပၑျန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તદા મહાસભાસ્થાઃ સર્વ્વે તં પ્રતિ સ્થિરાં દૃષ્ટિં કૃત્વા સ્વર્ગદૂતમુખસદૃશં તસ્ય મુખમ્ અપશ્યન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:15
9 अन्तरसन्दर्भाः  

तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।


तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।


किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।


ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श।


ततः परं महायाजकः पृष्टवान्, एषा कथां किं सत्या?


वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्