Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্মাৎ পিতৰোকথযৎ হে অনানিয ভূমে ৰ্মূল্যং কিঞ্চিৎ সঙ্গোপ্য স্থাপযিতুং পৱিত্ৰস্যাত্মনঃ সন্নিধৌ মৃষাৱাক্যং কথযিতুঞ্চ শৈতান্ কুতস্তৱান্তঃকৰণে প্ৰৱৃত্তিমজনযৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্মাৎ পিতরোকথযৎ হে অনানিয ভূমে র্মূল্যং কিঞ্চিৎ সঙ্গোপ্য স্থাপযিতুং পৱিত্রস্যাত্মনঃ সন্নিধৌ মৃষাৱাক্যং কথযিতুঞ্চ শৈতান্ কুতস্তৱান্তঃকরণে প্রৱৃত্তিমজনযৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသ္မာတ် ပိတရောကထယတ် ဟေ အနာနိယ ဘူမေ ရ္မူလျံ ကိဉ္စိတ် သင်္ဂေါပျ သ္ထာပယိတုံ ပဝိတြသျာတ္မနး သန္နိဓော် မၖၐာဝါကျံ ကထယိတုဉ္စ ၑဲတာန် ကုတသ္တဝါန္တးကရဏေ ပြဝၖတ္တိမဇနယတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasmAt pitarOkathayat hE anAniya bhUmE rmUlyaM kinjcit saggOpya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayitunjca zaitAn kutastavAntaHkaraNE pravRttimajanayat?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તસ્માત્ પિતરોકથયત્ હે અનાનિય ભૂમે ર્મૂલ્યં કિઞ્ચિત્ સઙ્ગોપ્ય સ્થાપયિતું પવિત્રસ્યાત્મનઃ સન્નિધૌ મૃષાવાક્યં કથયિતુઞ્ચ શૈતાન્ કુતસ્તવાન્તઃકરણે પ્રવૃત્તિમજનયત્?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:3
25 अन्तरसन्दर्भाः  

मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।


एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्


पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,


तस्मिन् दत्ते सति शैतान् तमाश्रयत्; तदा यीशुस्तम् अवदत् त्वं यत् करिष्यसि तत् क्षिप्रं कुरु।


स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्।


सा भूमि र्यदा तव हस्तगता तदा किं तव स्वीया नासीत्? तर्हि स्वान्तःकरणे कुत एतादृशी कुकल्पना त्वया कृता? त्वं केवलमनुष्यस्य निकटे मृषावाक्यं नावादीः किन्त्वीश्वरस्य निकटेऽपि।


ततः पितरोकथयत् युवां कथं परमेश्वरस्यात्मानं परीक्षितुम् एकमन्त्रणावभवतां? पश्य ये तव पतिं श्मशाने स्थापितवन्तस्ते द्वारस्य समीपे समुपतिष्ठन्ति त्वामपि बहिर्नेष्यन्ति।


अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।


यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्