Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ইতি শ্ৰুৎৱা তে প্ৰত্যূষে মন্দিৰ উপস্থায উপদিষ্টৱন্তঃ| তদা সহচৰগণেন সহিতো মহাযাজক আগত্য মন্ত্ৰিগণম্ ইস্ৰাযেল্ৱংশস্য সৰ্ৱ্ৱান্ ৰাজসভাসদঃ সভাস্থান্ কৃৎৱা কাৰাযাস্তান্ আপযিতুং পদাতিগণং প্ৰেৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ইতি শ্রুৎৱা তে প্রত্যূষে মন্দির উপস্থায উপদিষ্টৱন্তঃ| তদা সহচরগণেন সহিতো মহাযাজক আগত্য মন্ত্রিগণম্ ইস্রাযেল্ৱংশস্য সর্ৱ্ৱান্ রাজসভাসদঃ সভাস্থান্ কৃৎৱা কারাযাস্তান্ আপযিতুং পদাতিগণং প্রেরিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဣတိ ၑြုတွာ တေ ပြတျူၐေ မန္ဒိရ ဥပသ္ထာယ ဥပဒိၐ္ဋဝန္တး၊ တဒါ သဟစရဂဏေန သဟိတော မဟာယာဇက အာဂတျ မန္တြိဂဏမ် ဣသြာယေလွံၑသျ သရွွာန် ရာဇသဘာသဒး သဘာသ္ထာန် ကၖတွာ ကာရာယာသ္တာန် အာပယိတုံ ပဒါတိဂဏံ ပြေရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadA sahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNam isrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM prEritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 ઇતિ શ્રુત્વા તે પ્રત્યૂષે મન્દિર ઉપસ્થાય ઉપદિષ્ટવન્તઃ| તદા સહચરગણેન સહિતો મહાયાજક આગત્ય મન્ત્રિગણમ્ ઇસ્રાયેલ્વંશસ્ય સર્વ્વાન્ રાજસભાસદઃ સભાસ્થાન્ કૃત્વા કારાયાસ્તાન્ આપયિતું પદાતિગણં પ્રેરિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:21
16 अन्तरसन्दर्भाः  

किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।


अथ प्रभाते सति लोकप्राञ्चः प्रधानयाजका अध्यापकाश्च सभां कृत्वा मध्येसभं यीशुमानीय पप्रच्छुः, त्वम् अभिषिकतोसि न वास्मान् वद।


पीलातोऽवदद् अहं किं यिहूदीयः? तव स्वदेशीया विशेषतः प्रधानयाजका मम निकटे त्वां समार्पयन, त्वं किं कृतवान्?


ततः सर्व्वेषु लोकेषु तस्य समीप आगतेषु स उपविश्य तान् उपदेष्टुम् आरभत।


यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि।


महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।


अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च


ते महासभाया मध्ये तान् अस्थापयन् ततः परं महायाजकस्तान् अपृच्छत्,


एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,


किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्